________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१२६]
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्ती मनुष्या० वनषण्डाधि० . उद्देशः१ सू०१२६
॥१८५॥
दीप अनुक्रम [१६४]
सीरपुडाण वा चंपगपुराण वा मरुयगपुडाण वा दमणगपुडाण वा जातिपुडाण वा जूहियापुडाण वा मल्लियपुडाण वा णोमालियपुडाण वा वासंतियपुडाण वा केयतिपुडाण वा कप्पूरपुडाण वा अणुवायंसि उभिज्नमाणाण य णिभिजमाणाण य को जमाणाण वा रुविजमाणाण वा उकिरिजमाणाण वा विकिरिजमाणाण वा परिभुजमाणाण वा भंडाओ वा भंडं साहरिजमाणाणं ओराला मणुण्णा घाणमणणिन्युतिकरा सब्बतो समंता गंधा अभिणिस्सवंति, भये एयारवे सिया', णो तिणढे समढे, तेसि णं तणाणं मणीण य एत्तो उ इतराए चेव जाव मणामतराए चेव गंधे पण्णत्ते । तेसि णं भंते! तणाण य मणीण य केरिसए फासे पण्णते?, से जहाणामए-आईणेति वा रूएति वा बूरेति वा णवणीतेति वा हंसगन्भतूलीति वा सिरीसकुसुमणिचतेति वा वालकुमुदपत्तरासीति वा, भवे एतारूचे सिया ?, णो तिणहे समहे, तेसिणं तणाण य मणीण य एसो इद्वतराए चेव जाव फासेणं पण्णत्ते॥तेसिणं भंते! तणाणं पुव्यावरदाहिणउत्तरागतेहिं बाएहिं मंदार्य मंदायं एइयाणं वेड्याणं कंपियाण खोभियाण चालियाणं फंदियाणं घट्टियाणं उदीरियाणं केरिसए सद्दे पपणत्ते?, से जहाणामए-सिवियाए वा संदमाणीयाए (वा) रहवरस्स वा सछत्तस्स सज्झयस्स सघंटयस्स सतोरणवरस्स सणंदिघोसस्स सखिखिणिहेमजालपेरंतपरिखित्तस्स हेमवयखेत (चित्तविचित्त) तिणिसकणगनिजतदारुयागस्स सुपिणिद्वारकम
॥१८५॥
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम्
~380