SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१२५] दीप अनुक्रम [१६३] श्रीजीवा-सा परस्परसंपर्कयशतः 'पझंझमाणा पझंझमाणा' इति शब्दायमानानि शब्दायमानानि 'उदारेण' स्फारेण शब्देनेति योगः, स च प्रतिपत्तौ जीवाभि स्फारशब्दो मनःप्रतिकूलोऽपि भवति तत आह–'मनोज्ञेन' मनोऽनुकूलेन, तश्च मनोऽनुकूलत्वं लेशतोऽपि स्यादत आह-'मनोह- मनुष्या० रण' मनांसि श्रोतृणां हरति-आलवशं नयतीति मनोहरः, लिहादे'राकृतिगणवादप्रत्ययः, तेन, तदपि मनोहरलं कुतः' इत्याह- पद्मवरवेरीयावृत्तिः । कर्णमनोनिर्वृतिकरण-'निमित्तकारणहेतुपु सर्वासा विभक्तीनां प्रायो दर्शन मिति बचनाद् हेतौ तृतीया, ततोऽयमर्थ:-यतः|| दिकाव. श्रोतृकर्णयोर्मनसश्च निर्युतिकर:-सुखोत्पादकस्ततो मनोहरस्तेन, इत्थम्भूतेन शब्देन तान् प्रत्यासन्नान प्रदेशान् 'सर्वतः' दिक्षु 'सम- उद्देशः१ ॥१८१॥ न्ततः' विदिक्षु आपूरयन्ति शत्रन्तस्य शाविदं रूपं, तत एव 'श्रिया' शोभयाऽतीव उपशोभमानानि उपशोभमानानि तिष्ठन्ति ॥ सू०१२६ दा'तीसे णमित्यादि, तस्याः पदावरखेदिकायास्तत्र तत्र देशे २ 'तहिं तहिं' इति तस्यैत्र देशस्य तत्र तत्रैकदेशे, एतावता किमुक्तं भवति ?-यन्त्र देशे एकरत नान्येऽपि विद्यन्त इति, यहवे 'हयसंघाडा' हययुग्मानि सबाटशब्दो युग्मवाची यथा साधुसङ्घाट इत्यत्र, एवं गजनरनिरकिंपुरुषमहोरगगन्धर्ववृषभसवाटा अघि बाख्याः, एते च कथम्भूताः? इत्याह-सबरयणामया' सामना रजमिया: 'अच्छा' आकाशस्फटिकवदतिस्वरुछाः 'जाव पडिरूवा' इति यावत्करणात 'सहा लण्हा घट्ठा महा' इत्यादिविशेषणकदम्यकपरिग्रहसन प्राग्यन् । एते च सर्वेऽपि यसवाटादयः सङ्घाटाः पुष्पात्रकीर्णका उक्ताः, सम्प्रत्येतेषामेव यादीनां पत्यादिप्रतिपा दनार्थमाह-एवं पंतीओ बीहीओ एवं मिहुणगा' इति यथाऽमीषां हवादीनामष्टानां सहाटा उक्तास्तथा पञ्जयोऽपि वक्तव्या दावीथयोऽपि मिथुनकानि च, तानि चैवम्-'दीसे गं पउगवरवेइयाए तत्थ तत्थ देसे देसे सहि तहि बहुग्राओ हयपतीओ गयपतीओ| |१८१॥ इत्यादि, नवरमेकस्यां दिशि या अगिः सा पङ्किरभिधीयते, उभयोरपि पार्श्वयोरेकैकमेणिभावेन यच्छ्रेणिद्वयं सा बीथी, एते च वीथी Jantact अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते -द्वीप-समुद्राधिकार: एक एव वर्तते , तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम् , मूल-संपादने शिर्षक-स्थाने यत् सू० १२६ मुद्रितं तत् मुद्रण-दोषः, अत्र सू०१२५ एव वर्तते ~372~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy