SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१२५] पङ्किस वाटा हयादीनां पुरुषाणामुक्ताः, साम्प्रतमेतेषामेव हयादीनां स्त्रीपुरुषयुग्मप्रतिपादनार्थ 'मिहुणाई' इत्युक्तम् , उक्तेनैव प्रकारेण यादीनां मिथुनकानि स्त्रीपुरुपयुग्मरूपाणि बारुयानि, यथा 'तस्थ तत्थ तहिं २ पैसे देसे बहूई हयमिहुणाई गयमिहुणाई' इत्यादि ।। 'तीसे णमित्यादि, तस्यां णमिति पूर्ववत् पाबवेदिकायां तत्र तत्र देशे २ 'तहिं २' इति तस्यैव देशव तत्र तत्रैकदेशे, अत्रापि तत्थ २ देसे २ तहिं २' इति वदता यत्रैका लता तत्रान्या अपि बलयो छताः सन्तीति प्रतिपादितं द्रष्टव्यं, 'बहुयाओ पउमलयाओ' इत्यादि, बहवः 'पद्मलता' पग्रिन्यः 'नागलताः' नागा-दुमविशेषाः त एव लतातिर्यकशास्त्राप्रसराभावात् नागलताः, एवमशोकलताश्चम्पकलता वणलता:, चणा:-तरुविशेषाः, वासन्तिकलता अतिमुक्तकलताः कुन्दलता: श्यामलताः, कथम्भूता एता:? इत्याह-'नित्य' सर्वकालं षट्स्वपि ऋतुवित्यर्थः 'कुसुमिताः' कुसुमानि-पुष्पाणि संजातान्यास्थिति कुसुमिताः, तारकादिदर्शनादिवप्रत्ययः, एवं नित्यं मुकुलिताः, मुकुलानि नाम कुड्मलानि कलि का इत्यर्थः नित्यं 'लवड्याओ' इति पल्लविताः, नित्यं 'थवइयाओं इति स्तवकिताः, निलं 'गुम्मियाओ' इति गुस्मिताः, स्तबकगुल्मी गो(गु)च्छविशेषौ, नित्यं गुच्छाः, नित्यं यमलं नाम समानजातीययो तयोर्युग्मं तत्संजातमाथिति यमलिताः, नित्यं 'युगलिताः' युगलं सजातीयविजातीययोर्लतयोर्द्वन्द्वं, तथा 'नित्यं सर्वकालं फलहाभारेण नता-ईपन्नता नित्यं प्रणता-महता फलभारेण दूरं नताः, तथा नित्यं 'सुविभक्ते'त्यादि सुविभक्तिक:-सुविच्छित्तिक: प्रतिवि-18 | शिष्यो मलरीरूपो योऽवतंसकस्तद्धरा:-तद्धारिण्यः । एप सर्वोऽपि कुसुमितलादिको धर्म एफैकस्या एकैकस्या लताया उक्तः, साम्प्रतं कासाभिल्लतानां सकलकुसुमितवादिधर्मप्रतिपादनार्थमाह-निच्चं कुसुमियमउलियलवइयथवइयगुलइयगोच्छियविणमियपपणमियसुविभत्तपद्धिमंजरिवर्डसगधरीउ' एताश्च सर्ग अपि लता एवंरूपाः, किंरूपा:? इत्याह-सब्बरयणामईओ' सामना दीप अनुक्रम [१६३] JECT ~373~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy