SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: -5 प्रत श्रीजीया- जीचाभि० मलयगि- रीयावृत्तिः % सूत्रांक % - [१२५]] % A वासः' वर्ण:--रावा यथायस्थितस्वरूपकीर्तनं तस्यावासो-निकासो प्रन्धपद्धतिरूपो वर्णावासो वर्णकनिवेश इत्यर्थः 'प्रज्ञप्तः' प्ररू-1 प्रतिपत्ती पितः, तद्यथेत्यादिना तदेव दर्शयति-'बइरामया नेमा' इति नेमा नाम पद्मवरवेदिकाया भूमिभागादूर्द्ध निष्कामन्तः प्रदेशाते देवाधिसवें 'वनमया' वचरनमयाः, धनशब्दस्य दीर्घत्वं प्राकृतत्वान् , एवमन्यत्रापि द्रष्टव्यं, रिष्टमयानि प्रतिष्ठानानि-मूलपादाः 'वेरुलि- कारः यमया खंभा' इति वैडूर्यरत्नमयाः स्तम्भाः सुवर्णरूप्यमयानि फलकानि लोहिताक्षरत्नामिका: सूचयः फलकद्वयसम्बन्धविघटनाभाव- उद्देशः१ रितुपादुकास्थानीयास्ते सर्वे 'वइरामया संधी' यजमयाः सन्धयः-सन्धिमेला: फलकानां, किमुक्तं भवति ?-वसरमापूरिताः फलकानां सूख १२६ सन्धयः 'नाणामणिमया कलेबरा' इति नानामणिमयानि कलेवराणि-मनुष्यशरीराणि नानामणिमयाः कलेवरसाटा-मनुष्यशरीरयुग्मानि नानामणिमयानि रूपाणि-रूपकाणि नानामणिमया रूपसढाटा:-रूपयुग्मानि 'अङ्कामया पक्खा पक्खवाहातो याद इति अटो-रत्नविशेषसन्मयाः पक्षातदेकदेशाः पक्षवाहवोऽपि तदेकदेशभूता एवाङ्कमयाः, आह च मूलटीकाकार - अङ्कमयाः प-14 क्षिास्तदेकदेशभूताः, एवं पक्षवाहवोऽपि द्रष्टव्या” इति, 'जोईरसामया वंसा वंसकवेल्या य' इति ज्योतीरसं नाम रजं तन्मया | वंशा:-महान्तः पृष्ठवंशा: 'वंशकवेच्या य' इति महतां पृष्ठवंशानामुभयतस्तिर्यक् स्थाप्यमाना वंशाः कवेलुकानि-प्रतीतानि 'रय यामईओ पट्टियाओं' इति रजतमय्यः पट्टिका बंशानामुपरि कम्बास्थानीया: 'जायरूवमईओ ओहाडणीओ' जातरूपं-सुवर्णविX| शेषस्तन्मय्य: 'ओहाडणीओ' अपघाटिन्यः आच्छादनहेतुकम्बोपरिस्थाप्यमानमहाप्रमाणकिलिचस्थानीयाः, 'वइरामईओ उवरिं| पुंछणीओ' इति 'बजमय्यो' बजरत्नामिका अवघाटनीनामुपरि पुरुन्य:-निविडतरच्छादनहेतुलक्ष्यतरतूणविशेषस्थानीयाः, उक्त च ॥ १८ ॥ मूलटीकाकारेण-"ओहाडणी हीरगहणं महत् क्षुल्लकं तु पुञ्छनी इति, 'सब्यसेए रययामए साणं छाणेइति, सर्वश्वेतं रजतमयं । दीप अनुक्रम [१६३] M 1ex अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम्, यद् सू० १२६ मुद्रितं तद् अपि मुद्रण-दोषः, अत्र सू०१२५ एव वर्तते ~370~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy