SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: C * % % * % प्रत सूत्रांक [१२५] % 4 % % दीप अनुक्रम [१६३] च्छायाई सप्पभाई समिरीपाई सउज्जोयाई पासादीयाई दरिसणिलाई अभिरुवाई पडिरूवाई महता २ वासिकच्छत्तसमयाइं पण्णसाई समणाउसो!, से तेणट्टेणं गोयमा! एवं बुचइ पउमवरवेदिया २॥ पउमचरवेझ्या णं भंते! किं सासया असासया?, गोयमा! सिय सासया सिय अ. सासया ।। सेकेण?णं भंते! एवं बुचइ-सिय सासया सिय असासया?, गोयमा! दब्बठ्ठयाए सासता वण्णपज्जवेहिं गंधपज्जवेहिं रसपज्जवेहिं फासपजवेहिं असासता, से तेणढणं गोयमा! एवं बुचइ-सिप सासता सिय असासता ॥ पउमवरवेइया णं भंते ! कालओ केवचिरं होति?, गोयमा! ण कयाविणासि ण कयाविणस्थि ण कयाविन भविस्सति | भुवि च भवति य भवि स्सति य धुवा नियया सासता अक्खया अब्बया अवट्ठिया णिचा पउमवरवेदिया ।। (सू०१२५) 'तीसे णं जगतीए' इत्यादि, 'तस्याः' यथोक्तरूपाया जगत्या: 'उपरि उपरितने तले यो बहुमध्यदेशभागः, सूत्रे एकारान्तता मागधदेशभापालक्षणानुरोधान् यथा 'कयरे आगच्छद दित्तरूवे? इत्यत्र, 'एत्थ णमिति 'अत्र' एतस्मिन् बहुमध्यदेशभागे णमिति पूर्ववत् महती एका पद्मावरवेदिका प्रज्ञप्ता मया शेषैश्च तीर्थकदिः, सा चोर्द्धमुच्चैस्त्वेनाईयोजन-वे गव्यूते पञ्च धनुःशतानि विष्कम्भेन 'जगतीसमिया' इति जगत्याः समा-समाना जगतीसमा सैव जगतीसमिका 'परिक्षेपेण' परिरयेण यावान जगत्या मध्यभागे परिरयस्तावान तस्या अपि परिरय इति भावः, 'सर्वरलमयी' सामस्त्येन रमालिका 'अच्छा साहा' इत्यादि विशेषणकदम्बकं पाठतोऽर्थतश्च प्राग्वत् ॥ 'तीसे णमित्यादि, तस्या णमिति पूर्ववत् पावरवेदिकाया: 'अयं वक्ष्यमाणः 'एतद्रूपः' एवंस्वरूपः 'वों %25 A ~369~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy