________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१२४]
दीप अनुक्रम [१६२]
रथस्य-रथाङ्गस्य चक्रस्यावयवे समुदायोपचारागक्रयालं-मण्डलं तस्येव यत् संस्थानं तेन संस्थितो रथचक्रवालसंस्थानसंस्थितः, एवं |
वृत्तः पुष्करकणिकासंस्थानसंस्थितः पुष्करकर्णिका-पद्मवीजकोशः वृत्त: परिपूर्णचन्द्रसंस्थानसंस्थितः पदद्वयं भावनीयम् , एलेन जम्बूहै द्वीपस्य संस्थानमुक्तम् ।। सम्प्रत्यायामादिपरिमाणमाह-एक णमित्यादि, एकं योजनशतसहस्रमायामविष्कम्भेन, आयामश्च विष्क
म्भश्च आयामविष्कम्भ, समाहारो द्वन्द्वः, तेन, आयामेन विष्कम्भेन चेत्यर्थः, त्रीणि बोजनशतसहस्राणि पोडश सहस्राणि द्वे योजनशते सप्तविंशत्यधिके त्रयः क्रोशा अष्टाविंशम्-अष्टाविंशत्यधिक धनु:शतं त्रयोदशाङ्गुलानि अङ्गुिलं च किञ्चिद्विशेषाधिकमित्येतावान् | परिक्षेपेण प्रज्ञप्तः, इदं च परिक्षेपपरिमाणं 'विक्संभवग्गदहगुणकरणी वट्टस्स परिरओ होइ ।' इति करणवशाखयमानेतव्यं क्षेत्रसमासटीका वा परिभावनीया, तत्र गणितभावनायाः सविस्तरं कृतत्वात् ।। सम्प्रत्याकारभावप्रत्यवतारप्रतिपादनार्थमाह-'से ण'मि
त्यादि, 'सः' अनन्तरोक्तायामविष्कम्भपरिक्षेपपरिमाणो जम्बूद्वीपो णमिति वाक्यालङ्कारे एकया जगत्या सुनगरप्राकारकल्पया 'सहार्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन 'संपरिक्षिप्तः' सम्यग्वेष्टितः ॥ 'सा णं जगई इत्यादि, सा च जगती ऊर्चम-उच्चैस्ले
नाष्टी योजनानि मूले द्वादश योजनानि विष्कम्भेन मध्ये ऽष्टौ उपरि चत्वारि, अत एव मूले विष्कम्भमधिकृत्य विस्तीणों, मध्ये संक्षिप्ता त्रिभागोनत्वात् , उपरि तनुका, मूलापेक्षया त्रिभागमात्रविस्तारभावात् , एतदेवोपमया प्रकटयति-गोपुच्छसंठाणसंठिया गोपुच्छस्व संस्थानं गोपुच्छसंस्थानं तेन संस्थिता गोपुच्छसंस्थानसंस्थिता ऊकृतगोपुच्छाकारा इति भावः, 'सब्बवइरामई' सर्वोसना-सामस्त्येन वनमवी-बअरमालिका 'अच्छा' आकाशस्फटिकवतिसकहा 'सहा लण्हा' लक्ष्या-लक्ष्णपुद्गलस्कन्धनिष्पन्ना श्लक्षणदलनिष्पन्नपदवत् 'लण्हा' मसृणा घुण्टितपदवत् 'घडा' घृष्टा इव घृष्टा खरशानया पाषाणप्रतिमावत् 'महा' मृष्टा इष मृष्टा सुकु-|
~365~