________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१२४]
दीप
श्रीजीवा- मारशानया पाषाणप्रतिमावत् 'नीरजा' स्वाभाविकरजोरहितत्वात् 'निर्मला' आगन्तुकमलाभावात् 'निष्पङ्का' कलङ्कविकला कर्दमर- प्रतिपत्ती जीवाभि० हिता या 'निककडच्छाया' इति निष्कङ्कटा निष्कवचा निरावरणा निरुपघातेति भावार्थः छाया-दीप्तिर्यस्याः सा निष्कटरछाया || देवाधिमलयगि- 'सप्रभा' स्वरूपतः प्रभावती 'समरीचा' बहिर्विनिर्गत किरणजाला, अत एव 'सोद्योता' बहिर्व्यवस्थितवस्तुस्तोमप्रकाशकरी 'प्रा-4 कारः रीयावृत्तिः सादीया' प्रसादाय-मनःप्रसत्त्ये हिता तत्कारित्वात् प्रासादीया मनःप्रहत्तिकारिणीति भाव: 'दर्शनीया' दर्शनयोग्या यां पश्यतन-5 उद्देशः१ क्षुषी श्रमं न गच्छत इति 'अभिरूवा' इति अभि-सर्वेषां द्रणां मनःप्रसादानुकूलतयाऽभिमुखं रूपं यस्याः सा अभिरूपा, अत्यन्त
सू०१२५ ॥१७८॥
| कमनीयेति भावः, अत एव 'प्रतिरूपा' प्रतिविशिष्टम्-असाधारणं रूपं यस्याः सा प्रतिरूपा, अथवा प्रतिक्षणं नवं नवमिव रूपं यस्याः । सा प्रतिरूपा ॥ ‘सा णं जगती' इत्यादि, 'सा' अनन्तरोदितस्वरूपा णमिति वाक्यालङ्कारे जगती एकेन 'जालकटकेन' जालानिजालकानि यानि भवनभितिषु लोकेऽपि प्रसिद्धानि तेषां कटक:-समूहो जालकटको जालकाकीर्णा रम्यसंस्थानप्रदेशविशेषपतिरिति | भावः, तेन जालकटकेन 'सर्वतः सर्वासु दिक्षु 'समन्ततः सामस्त्येन संपरिक्षिप्ता ॥ 'से णं जालकडए' इत्यादि, 'सः' जालकटक |
ऊर्द्ध मुञ्चरत्वेनार्द्ध योजन-वे गव्यूते विष्कम्भेन पञ्च धनु:शतानि, किमुक्तं भवति ?-जगत्या प्रायो बहुमध्यभागे सर्वत्र जालकानि तानि 8 दाच प्रत्येकमूर्द्ध मुस्त्वेन द्वे गव्यूते विष्कम्भतः पञ्चधनु:शवानीति, स च जालकटक: 'सव्वरयणामए' इति सर्वासना रत्नमयः |
'अच्छे सण्हे लण्हे जाव पडिरूवे' इति यावच्छब्दकरणात् 'घटे मढे नीरए निम्मले निष्पके निकढच्छाये सप्पभे समरीए सउलोए पासाइए दरिसणिज्जे अभिरू-' इति परिग्रहः, एतेषां [प्रन्थानम् ५०००] पदानामर्थः प्राग्वत् ।।
| ॥१७८॥ तीसे णं जगतीए उप्पि बहुमज्झदेसभाए एत्य णं एगा महई पउमवरवेदिया पं०, साणं पउमयरवे
अनुक्रम [१६२]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम्
~366~