________________
आगम
(१४)
प्रत
सूत्रांक
[१२४ ]
दीप
अनुक्रम [१६२ ]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्ति:)
------ उद्देशकः [ ( द्वीप - समुद्र )],
- मूलं [ १२४]
प्रतिपत्ति: [३], ----- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवाजीवाभि० मलयगि यावृत्तिः
॥ १७७॥
गोपुच्छ ठाणसंठिता सव्ववइरामई अच्छा सण्हा लव्हा घट्टा मट्ठा णीरया णिम्मला णिष्पका णिक्ककच्छाया सप्पभा समिरीया सज्ज्जोया पासादीया दरिसणिजा अभिरुवा पडिरुवा || साणं जगती एक्केणं जालकडणं सव्वतो समता संपरिक्खित्ता | से णं जालकडए णं अद्धजोयणं उहुं उच्चणं पंचधणुसयाई विक्खंभेणं सव्वरयणामए अच्छे सण्हे लहे (जाव) [घडे महे णीरए fuम्मले freis freaडच्छाए सप्पने [सस्सिरीए] समरीए सज्जोए पासादीए दरिसणिजे अभिरूवे ] पडिवे ॥ ( सू० १२४ )
'तत्थ ण'मित्यादि, 'तत्र' तेषु द्वीपसमुद्रेषु मध्ये 'अयं' यत्र वयं वसामो जम्बूद्वीपो नाम द्वीपः कथम्भूतः ? इत्याह-- सर्व द्वीपसमु | द्राणां 'सर्वाभ्यन्तरकः' सर्वात्मना - सामस्त्येनाभ्यन्तरः सर्वाभ्यन्तर एव सर्वाभ्यन्तरकः, प्राकृतलक्षणात्स्वार्थे कप्रत्ययः केषां सर्वात्मनाऽभ्यन्तरक: ?, उच्यते, सर्वेद्वीपसमुद्राणां तथाहि सर्वेऽपि शेषा द्वीपसमुद्रा जम्बूद्वीपादारभ्यागमाभिहितेन क्रमेण द्विगुणद्विगुणविस्वारास्ततो भवति सर्वेद्वीपसमुद्राणां सर्वाभ्यन्तरकः, अनेन जम्बूद्वीपस्यावस्थानमुक्तं, 'सव्वखुड्डाग' इति सर्वेभ्योऽपि शेषद्वीपसमुद्रेभ्यः क्षुल्लको लघुः सर्वक्षुल्लक:, तथाहि सर्वे लवणादयः समुद्राः सर्वे च धातकीखण्डादयो द्वीपा जम्बूद्वीपादारभ्य द्विगुणद्विगुणायामविकम्भपरिधयस्ततः शेषद्वीपसमुद्रापेक्षयाऽयं लघुरिति एतेन सामान्यतः परिमाणमुक्त, विशेषतस्त्वायानादिगतं परिमाणमप्रे वक्ष्यति, तथा वृत्तोऽयं जम्बूद्वीपो यतस्तैलापूपसंस्थानसंस्थितः, तैलेन पकोऽपूपस्तैलापूपः, तैलेन हि पकोडपूपः प्रायः परिपूर्णवृत्तो भवति न घृतपक इति तेलविशेषणं, तस्येव यत्संस्थानं तेन संस्थितस्तैळापूपसंस्थानसंस्थितः, तथा वृत्तोऽयं जम्बूद्वीपो यतो 'रथचक्रवालसंस्थान संस्थितः'
For P&Palise Cnly
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप - समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '१' अत्र १ इति निरर्थकम् | जम्बुद्वीपस्य अधिकार:
~364~
३ प्रतिपत्तौ
देवाधिकारः | उद्देशः १
सू० १२४
॥ १७७॥