________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१२३]
दीप अनुक्रम [१६१]
CASCACASSANSAR
सपत्रप्रफुल्लकेसरोपचिताः, तत्रोत्पलं-गर्दभकं पञ-सूर्यविकासि कुमुदं-चन्द्रविकासि नलिनम्-पद्रक्तं पर्वा सुभगं-पनविशेष: सौगधिकं-कल्हारं पौण्डरीक-सिताम्बुजं तदेव बृहत् महापौण्डरीकं शतपत्रसहस्रपत्रे-पद्मविशेषौ पनसयाकतभेदो, 'पत्तेयं २' इति प्रतिशब्दोऽत्राभिमुख्य लक्षणेनाभिप्रती आभिमुख्ये' इति च समासस्ततो वीप्साविवक्षायां प्रत्येकशब्दस्य द्विवचनं पावरवेदिकापरि-14 क्षिप्ताः प्रत्येकं बनखण्डपरिक्षिप्ताश्च 'सयंभूरमणपजवसाणा' इति जम्बूद्वीपादयो द्वीपा: स्वयम्भूरमणद्वीपपर्यवसाना लवणसमुद्रादयः समुद्राः खयम्भूरमणसमुद्रपर्यवसाना अस्मिन् तिर्यग्लोके यत्र वयं स्थिता असाधेया द्वीपसमुद्राः प्रशप्ता हे श्रमण! हे आयुष्मन् ! इह 'अस्सिं तिरियलोए' इत्यनेन स्थानमुक्तम् , 'असंखेजा' इत्यनेन सयान, 'दुगुणादुगुण मित्यादिना महत्त्वं 'संठाणतों इत्यादिना संखानम् ॥ सम्प्रत्याकारभावप्रत्यवतारं विवक्षुरिदमाह
तत्थ णं अयं जंबुद्दीवे णाम दीचे दीवसमुद्दाणं अम्भितरिए सव्वखुड्डाए वट्टे तेल्लापूयसंठाणसंठिते चट्टे रह चाकवालसंठाणसंठिते बढे पुक्खरकण्णियासंठाणसंठिते वहे पडिपुन्नचंदसंठाणसंठिते, एक जोयणसयसहस्सं आयामविक्खंभेणं तिषिण जोयणसयसहस्साई सोलस य सहस्साई दोणि य सत्तावीसे जोयणसते तिषिण य कोसे अट्ठावीसं च घणुसर्य तेरस अंगुलाई अद्धंगुलकं च किंचिविसेसाहियं परिक्खेवेणं पपणत्ते॥से णं एकाए जगतीए सव्यतो समंता संपरिक्खित्ते॥ सा णं जगती अट्ठ जोयणाई उडे उच्चत्तेणं मूले बारस जोयणाई विक्खंभेणं मज्झे अह जोयणाई चिखंभेणं उप्पि चत्तारि जोयणाई विक्खंभेणं मूले विच्छिपणा मज्झे संखित्ता उपि तणुया
~363~