________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(देव०)], -------------------- मूलं [१२२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१२२]
॥१७॥
दीप अनुक्रम [१६०]
श्रीजीवा- पताकाछत्रातिच्छत्रकलितानि 'तुङ्गानि' उच्चानि, तथा गगनतलम्-अम्बरतलमनुलिखन्-अभिलवयन शिखरं येषां तानि गगनतला- प्रतिपत्ती जीवाभिक नुलिखरिछखराणि, तथा जालानि-जालकानि तानि च भवनभित्तिषु लोकप्रतीतानि, तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि यत्र तानि देवाधिमलयगि-I जालान्तररत्नानि, तथा पजराद् उन्मीलितवद् यथा हि किल किमपि वस्तु पञ्जराद्-वंशादिमयप्रकछादनविशेषाद् बहिष्कृतमत्यन्त- कारः रीयावृत्ति मनाच्छायखात् शोभते तथा तान्यपि विमानानीति भावः, तथा मणिकनकाना सम्बन्धिनी स्तूपिका-शिखरं येषां तानि मणिकन-15 उद्देशः१
कस्तूपिकानि, ततः पूर्वपदाभ्यां सह विशेषणसमासः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादिषु प्रतिकृतिखेन + १२२ स्थितानि तिलकाश्च-भित्यादिषु पुण्याणि रबमयाश्वार्द्धचन्द्रा द्वारादिपु तैश्चित्राणि विकसितशतपत्रपुण्डरीकतिलकरनार्द्धचन्द्रचित्राणि, तथा नानामणिमयीभिर्दामभिरलङ्कतानि नानामणिमयदामालङ्कतानि, तथाऽन्तर्वहिन श्लक्ष्णानि-मसूणानि, तथा तपनीयं-सुवर्णविशेपस्तन्मय्या रुचिराया वालुकायाः-सिकतायाः प्रस्तटः-प्रतरो येषु तानि तपनीयरुचिरवालुकाप्रस्तटानि, तथा सुखस्पर्शानि शुभस्प-IN शानि वा शेषं प्राग्वद् यावद् 'बहस्सइचंदा' इत्यादि, बृहस्पतिचन्द्रसूर्यशुक्रशनैश्चरराहुधूमकेतुयुधाङ्गारकाः तप्ततपनीयकनकवर्णाःईषत्कनकवर्णाः, तथा ये पहा ज्योतिष्के-ज्योतिश्चके चारं चरन्ति केतवः ये च वाह्यद्वीपसमुद्रेष्वगतिरतिका: ये चाष्टाविंशतिविधा नक्षत्रदेवगणास्ते सर्वेऽपि नानाविधसंस्थानसंस्थिताः पशब्दाचप्ततपनीयकनकवर्णाश्च, तारकाः पञ्चवर्णाः, एते च सर्वेऽपि स्थितलेश्या
-अवस्थिततेजोलेश्याफाः, तथा ये चारिणः-चाररतास्तेऽविभागमण्डलगतिकाः, तथा सर्वेऽपि प्रत्येकं नामान-स्वखनामापातेन | दाप्रकटितं चिहं मुफुटो येषां ते प्रत्येक खनामाप्रकटित्तमुकुटचिट्ठाः, किमुक्तं भवति ?-चन्द्रस्य स्वमुकुढे चण्द्रमण्डलं लाञ्छनं सना-IGI॥१७५॥
माङ्कप्रकटितं सूर्यस्य सूर्यमण्डलं ग्रहस्य प्रहमण्डल नक्षत्रस्य नक्षत्रमण्डलं तारकस्य तारकाकारमिति, शेषं प्राग्वत् ॥ पर्षनिरूपणार्धमाह
Jautheir
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-देवाधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम्
~360~