SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१२२] दीप अनुक्रम [ १६० ] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र -३ / १ ( मूलं + वृत्ति:) - उद्देशक: [ ( देव०)], - मूलं [१२२] प्रतिपत्ति: [३], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः Ja Ekemon 'सुररस णं भंते! जोइसिंदरस जोइसरण्णो कइ परिसाओ पण्णत्ताओ ?, गोयमा ! तिन्नि परिसाओ पन्नत्ताओ, तंजड़ा-मुंबा तुडिया पेचा, अभितरिया तथा मज्झिमिया तुडिया बाहिरिया पेचा, सेसं जहा कालस्स, अट्ठो जहा चमरस्स, चन्दस्तवि एवं चैव पाठसिद्धं ज्योतिष्कास्तिर्यग्लोक इति तिर्यगलोक प्रस्तावाद्दीपसमुद्रवतव्यतामाह कहि णं भंते! दीवसमुद्दा? केवइया णं भंते! दीवसमुद्दा ? केमहालया णं भंते । दीवसमुद्दा ? किंसंठिया णं भंते! दीवसमुद्दा ? किमाकार भावपटोयारा णं भंते! दीवसमुद्दा णं पन्नता ? गोयमा ! जंबुद्दीवाइया दीवा लवणादीया समुद्दा संठाणतो एकविहविधाणा वित्थारतो अणेगविधविधाणा दुगुणा गुणे पप्पाएमाणा २ पवित्थरमाणा २ ओभासमाणवीचीया बहुउप्पलपउमकुमुदणिसुभगसोगंधिय पोंडरीय महापोंडरीय सतपत्तसहस्स पत्तपष्फुल्ल केसरोवचिता पत्तेयं प तेयं पमवर वेश्या परिक्खित्ता पत्तेयं पत्तेयं वणसंडपरिक्खित्ता अस्सि तिरितलोए असंखेला दीवसमुद्दा सयंभुरमणपावसाणा पण्णत्ता समणाउसो ! | (सू० १२३ ) 'कहि णं भंते! दीवसमुद्दा' इत्यादि, 'क' कस्मिन् णमिति वाक्यालङ्कारे 'भदन्त !" परमकल्याणयोगिन् ! द्वीपसमुद्राः प्र शप्ताः ?, अनेन द्वीपसमुद्राणामवस्थानं पृष्टं, 'केवइया णं भंते! दीवसमुद्दा' इति 'कियन्तः कियत्सयाका णमिति वाक्यालङ्कारे | भवन्त ! द्वीपसमुद्राः प्रज्ञता: ?, अनेन द्वीपसमुद्राणां सङ्ख्यानं पृष्ट, 'केमहालिया णं भंते! दीवसमुद्दा' इति किं महानालय आश्रयो व्याप्यक्षेत्ररूपो येषां ते महालयाः किंप्रमाणमहालया णमिति प्राग्वद् द्वीपसमुद्राः प्रज्ञप्ता: १, किंप्रमाणं द्वीपसमुद्राणां महत्त्वमिति For P&False Cinly तृतीय-प्रतिपत्तौ अत्र देवाधिकारः परिसमाप्तः अथ द्वीप - समुद्राधिकार: आरब्ध: ~ 361~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy