SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: (देव.)], -------------------- मूलं [१२२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१२२] दीप सहा तवणिजरुइलवाछुयापत्थडा सुहकासा सस्सिरीया सुरुवा पासाईया दरिसणिजा अभिरुवा पडिरूवा, एत्थ णं जोइसियाणं विमाणा |पण्णत्ता, एत्थ णं जोइसिया देवा परिवसंति, तंजहा-बिहस्सती चंदसूरा सुकसणिच्छरा राहू धूमकेउबुहा अंगारका तत्तत्तवणिज्जकणगवण्णा जया तहा जोइसंमि चारं चरंति केऊ य गइरतीया अट्ठावीसइविहा य नक्खत्तदेवगणा नाणासंठाणसंठिया य पंचवण्णा य | तारगाओ ठियलेसाचारिणो अविस्साममंडलगई पत्तेयनामंकपायडियपिंधमउद्धा महिडिया जाव पभासेमाणा, सेणं तत्थ साणं साणं | विमाणावाससयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं अग्गमहिसीणं सपरिवाराणं साणं साणं परिसाणं साणं साणं| अणियाण साणं साणं अणियाहिबईणं साणं साणं आयरक्खदेवसाहस्सीण, अन्नेसिं च बहूणं जोइसियाणं देवाणं देवीण य आहेबर्थ | है। | जाव विहरति, चंदिमसूरिया य एत्थ दुवे जोइसिंदा जोइसियरायागो परिवसंति महिडिया जाव पभासेमाणा, ते गं तत्थ साणं साणं | जोइसियविमाणावाससयसहस्साणं चउण्हं चउई सामाणियसाहस्सीण चउहं चउण्हं अगमहिसीणं सपरिवाराणं तिण्डं परिसाणं सत्तहँ अणियाणं सत्तण्हं अणियाहिबईणं सोलसण्हं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूर्ण जोइसियाणं देवाणं देवीण य आहेबच्चं | जाब विहरंति" इति, अभ्युद्ता-आभिमुण्येन सर्वतो गता उत्सृता-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा-दीप्तिस्तया सितानिधवलानि अभ्युदतोत्सृतप्रभासितानि, तथा विविधानां मणिकनकरजानां या भक्तयो-विच्छित्तिविशेषास्ताभिश्चित्राणि-आश्चर्यभूतानि [विविधमणिकनकभक्तिचित्राणि, 'वाउद्धयविजयवेजयंतीपागच्छत्तातिच्छत्तकलिया' वातोद्धृता-वायुकम्पिता विजय:--अभ्युदय-[R स्तत्संसूचिका वैजयन्त्यभिधाना या: पताकाः, अथवा विजय इति वैजयन्तीनां पार्थकर्णिका उच्यन्ते तत्मवाना वैजयन्यो विजयजयन्त्यः-पताकास्ता एव विजयवर्जिता वैजयन्त्यः छत्राविच्छत्राणि-उपर्युपरि स्थितानि छत्राणि तैः कलितानि वातोबूतविजयवैजयन्दी-I अनुक्रम [१६०] जी०च०३० ~359~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy