SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(देव०)], -------------------- मूलं [१२२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक श्रीजीवाजीवाभिः मलयगिरीयावृत्तिः ॥१७४॥ [१२२] S दीप अनुक्रम [१६०] परिवति महिडिया जाव विहरंति ॥ सूरस्सणं भंते! जोतिसिंदस्स जोतिसरपणो कति प- ३ प्रतिपत्तौ रिसाओ पण्णसाजो?, गोयमा! तिपिण परिसाओ पण्णताओ, जहा-तथा तडिया पेचा, देवाधिअम्भितरया तुंबा मज्झिमिया तुडिया बाहिरिया पेचा, सेसं जहा कालस्स परिमाणं, ठितीवि । | कारः अहो जहा चमरस्ल । चंदस्सवि एवं चेव ।। (सू०१२२) उद्देशः१ 'कहि ण भंते! जोइसियाण'मित्यादि, क भदन्त ! ज्योतिप्कानां देवानां विमानानि प्रशतानि ? क भदन्त ! ज्योतिका देवाः सू०१२२ परिवसन्ति ?, भगवानाह-गौतम! अस्या रसप्रभायाः पृथिव्या बहुसमरमणीयाद् भूमिभागाद् रुचकोपलक्षितात् 'सप्तनवतिशतानि सप्तनवत्यधिकानि योजनशतान्यूईमुत्तुस-बुद्ध्याऽविक्रम्य दशोत्तरयोजनशतबाहल्ये तिर्यगसहयेयेऽसहययोजनकोटीकोटीप्रमाणे ज्योनिर्विषये 'अत्र' एतस्मिन् प्रदेशे ज्योतिष्काणां देवानां तिर्यगसावे यानि ज्योतिष्कबिमानशतसहस्राणि भवन्तीत्याख्यातं मया शेपैश्च तीर्थऋद्भिः, तानि च विमानान्यकपित्थसंस्थानसंस्थितानि, अन्नाक्षेपपरिहारौ चन्द्रप्रज्ञप्तिटीकाया सूर्यप्रज्ञप्तिटीकायां सङ्ग्रहणिटी-IN कायां चाभिहिताविति सोऽबधार्यो, 'सबफालियामया' सर्वात्मना स्फटिकमयानि सर्वस्फटिकमयानि 'जहा ठाणपदे जाव चंदम-16 सूरिया एस्थ दुवे जोइसिंदा जोइसरावाणो परिवसंति महिडिया जाब बिहरंति' यथा प्रज्ञापनायां स्थानाख्ये द्वितीये पदे तथा वक्तव्यं यावश्चन्द्रसूर्यो, द्वावन ज्योतिष्येन्द्रौ ज्योतिष्कराजानी परिवसतस्ततोऽप्यूई यावद्विहरन्तीति, एतवं- अभुग्गयमूसियपहसिया | ॥१७४।। इव विविहमणिकणगरयणभत्तिचित्ता वाउद्धय विजयवेजयंतीपडागछत्तातिछत्तकलिया तुंगा गगणतलमभिलंघमाणसिहरा जालंतररयणा | पंजरुम्मिल्लियव्य मणिकणगथूभियागा वियसियसबवत्तपोंडरीया तिलगरवणचंदचित्ता नाणामणिमयदामालंकिया अंतो यहि च % 2- अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-देवाधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '१' अत्र १ इति निरर्थकम् ~358~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy