SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(देव०)], -------------------- मूलं [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: * -0- प्रत सूत्रांक [१२१] 72-0 दीप अनुक्रम [१५९] सपल्योपमं वालायां सातिरेकचतुर्भागपल्योपमं, तथाऽभ्यन्तरिकायां पर्षदि देवीनां सातिरेकं चतुर्भागपल्योपमं मध्यमिकायां चतुर्भाग-1 पस्योपमं बाह्यायां देशोनं चतुर्भागपल्योपमं, शेष प्राग्वत् । “कहि भंते! उत्तरिहाणं पिसायाणं भोमेजा नगरा पण्णता ?, कहि । भंते ! उत्तरिहा पिसाया देवा परिवसंति ?, गोयमा! जंबुद्दीवे दीवे जहेब दाहिणिल्लाणं वत्तञ्चया तहेब उत्तरिल्लाणंपि, नवरं मन्दरस्स उत्तरेणं, महाकाले इत्य पिसाईदे पिसायराया परिवसति जाब विहरति" पाठसिद्ध, पर्षद्वक्तव्यताऽपि कालवन् , "एवं जहा पिसायाणं तहा भूयाणवि जाव गंधब्वाणं नवरं इंवेसु नाणत्तं भाणियवं, इमेण विहिणा-भूयाणं सुरूवपडिरूजा, जक्खाणं पुण्णभद्दमाणिभद्दा, रक्खसाणं भीसमहाभीमा, किंनराणं किंनरकिंपुरिसा, किंपुरिसाणं सप्पुरिसमहापुरिसा, गहोरगाणं अइकायमहाकाया, गंधब्वाणं सगीयरईगीयजसा-काले य महाकाले सुरूवपडिरूयपुण्णभद्दे य । अमरवइमाणिभद्दे भीमे य तहा महाभीमे ॥ १॥ किंनर किंपुरिसे खलु सप्पुरिसे खलु तहा महापुरिसे । अइकायमहाकाए गीयरई व गीयजसे ॥ २॥" सुगमम् , पर्षद्वक्तव्यताऽपि कालवनिरतरं वक्तण्या यावद्गीतयशसः ॥ तदेवमुक्ता वानमन्तरवक्तव्यता सम्प्रति ज्योतिष्काणामाह कहि णं भंते ! जोइसियाणं देवाणं विमाणा पणता? कहि णं भंते ! जोतिसिया देवा परिवसंति?, गोयमा! उपि दीवसमुदाणं इमीसे रयणप्पभाए पुढवीए बहुत्समरमणिलातो भूमिभागातो सत्तणउए जोपणसते उखु उप्पतित्सा दसुत्तरसया जोयणबाहल्लेणं, तत्थ ण जोइसियाणं देवाणं तिरियमसंखेजा जोतिसियविमाणावाससतसहस्सा भवंतीतिमक्खायं, ते णं विमाणा अद्धकविहकसंठाणसंठिया एवं जहा ठाणपदे जाच चंदमसूरिया य तत्य णं जोतिसिंदा जोतिसरापाणो ज्योतिष्क-देवानां भेद-प्रभेदा: एवं विविध-विषयाधिकार: ~357~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy