________________
आगम
(१४)
प्रत
सूत्रांक
[१२१]
दीप
अनुक्रम [१५९]
[भाग-१६] “जीवाजीवाभिगम" उपांगसूत्र- ३ / १ (मूलं + वृत्तिः)
उद्देशकः [(देव०)],
मूलं [१२१]
प्रतिपत्तिः [3] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ १७३ ॥
-------
-
---
गरावाससयसहस्सा भवतीति मक्खायं, ते णं भोमेजनगरा वाहिं बट्टा जो ओहिओ भोजनगरवण्णतो सो भाणियन्वो जान पडिरूवा, एत्थ णं पिसायाणं भोजनगरा पण्णत्ता, तत्थ णं बहते पिसाया देवा परिवर्तति महिडिया जहा ओहिया जाव विहति" सुगर्म, "काल महाकाला य एत्थ दुबे पिसाईदा पिसायरायाणो परिवसंति महिडिया जाब बिहरंति, कहि णं भंते! दाहिणिहाणं पिसा वाणं भोगेजा नगरा० चाहिं बट्टा जो ओहिओ भोमेजनगरवण्णतो सो भाणियच्च जान पहिरुवा, एत्थ णं पिसायाणं भोमेनगरा पण्णत्ता कहि णं भंते! दाद्दिजिल्ला पिसाया देवा परिवसंति ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्त पव्वयस्स दाहिणेणं इमीसे रयणप्पभाष पुढवीए रयणामयरस कंडस्स जोयणसहस्सवादहस्स उवरिं एवं जोयणसयं ओगाहेत्ता हावि एगं जोवणसयं वजेत्ता मध्झे अट्ठसु जोयणसएस एस्थ णं दाहिणिहाणं पिसायाणं देवाणं भोमेजा नगरा पण्णत्ता, तत्थ णं बहवे दाहिणिल्ला पिसाया देवा परिवसंति महिडिया जाय विहरति काले व तत्थ पिसाईदे पिसायराया परिवसति महिड्डिए जाब पभासेमाणे, से णं तत्व तिरियमसंखेजाणं भोमेज्जनगरावास सवसहस्ताणं चउन्हें सामाणियसाहस्तीणं चउन्हं अग्गमहिसीणं सपरिवाराणं तिहूं परिमाणं सत्तण्डं अणियाणं सत्तण्डं अणियादिवईणं सोलसन्हं आयरक्खदेवसाहस्तीर्ण अन्नेसिं च बहूणं दाहिणिल्लाणं वाणमन्तराणं देवाणं देवीण य आहेवचं जाव विहरति" पाठसिद्धं ॥ सम्प्रति पर्यनिरूपणार्थमाह- 'कालरस णं भंते! पिसायदस्स पिसायरनो कति परिसाओ प ण्णत्ताओ ?, गोयमा ! तिष्णि परिसाओ पण्णत्ताओ, तंजहा-ईसा तुडिया दढरहा अभितरिया ईसा' इत्यादि सर्व प्राग्वत्, नवरसत्राभ्यन्तरिकायामष्टो देवसहस्राणि मध्यमिकायां दश देवसहस्राणि बाह्यायां द्वादश देवसहस्राणि तथाऽभ्यन्तरिकायां पर्यदि एकं देवीशतं मध्यमिकायामप्येकं देवीशतं वाह्यायामध्येकं देवीशतं अभ्यन्तरिकायां पर्षदि देवानां स्थितिरपल्योपमं मध्यमिकायां देशोनमर्द्ध
For P&Praise Cly
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते देवाधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '१' अत्र १ इति निरर्थकम्
~ 356~
३ प्रतिपत्तौ
देवाधिकार:
उद्देशः १ सू० १२१
॥ १७३ ॥