________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(देव०)], -------------------- मूलं [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
-
--
प्रत सूत्रांक [१२१]
-खेरछया गमो येषां ते कामगमा:-स्वेच्छाचारिणः, कचित् 'कामकामाः' इति पाठः, कामेन-वेच्छया कामो-धुनसेवा थेषां ते! K कामकामा अनियतकामा इत्यर्थः, तथा कार्म-खेच्छया रूपं येषां ते कामरूपास्ते च ते देहाश्व कामरूपदेहातान् परन्तीत्येवंशीलाः। कामरूपदेहधारिणः, खेच्छाविकुर्चितनानारूपदेहधारिण इत्यर्थः, तथा नानाविधैर्वण रागो-रक्तता येषां तानि नानाविधवर्णरागाणि || वराणि-प्रधानानि चित्राणि-नानाविधानि अद्भुतानि वा (वस्त्राणि) चेहलकानि-देशीवचनाद् देदीप्यमानानि नियंसण-परिधानं येषां ते || नानाविधवर्णरागवरयाचेहलकनिवसनाः तथा विविधैर्देशनेपथ्येहीतो बेपो यैस्ते विविधदेशनेपध्यगृहीतवेपाः, 'पमुइयकंदप्पक
लहकेलिकोलाहलप्पिया' कन्दर्पः-कामोद्दीपनं वचनं चेष्टा च कलहो-राटि: केलि:-क्रीडा कोलाहलो-बोल: कन्दर्पकलहकेलिकोहालाहलाः प्रिया येषां ते कन्दप्र्पकलहकेलिकोलाहलभियाः, तत: प्रमुदितशब्देन सह विशेषणसमासः, 'हासबोल बहुला' इति हास-18 बोलौ बहुलो-प्रतिप्रभूती येषां ते हासबोलबहुलाः, तथाऽसिमुद्रशक्तिकुन्ता हस्ते येषां ते असिमुद्रशक्तिकुन्तहस्ताः, 'प्रहरणात् सप्तमी चेति सप्तम्यन्तस्य पाक्षिकः परनिपातः, 'अणेगमणिरयणविविहनिजुत्तचित्तचिंधगया' इति, मणयः-चन्द्रकान्ताद्या रत्नानिकतनादीनि अनेकर्मणिरत्नविविध-नानाप्रकार नियुक्तानि विचित्राणि-नानाप्रकाराणि चिह्नानि गतानि-सितानि येषां ते तथा शेष प्राग्वत् ।। 'कहि णं भंते ! पिसायाणं देवाणं भोमेज्जा नगरा पण्णता? क भवन्त ! पिशाचानां देवानां भौमेयानि नगराणि प्रज्ञप्तानि ? इत्यादि, 'जहा ठाणपदे जाव विहरति यथा प्रज्ञापनायां स्थानारये पदे तथा वक्तव्यं यावद्विहरन्तीति पर, तशेवं"कहि णं भंते ! पिसाया देवा परिबसंति ? गोयमा ! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबालम्स उवरि एग जोवणसयं ओगाहेत्ता हेटा गं जोवणसयं वजेत्ता मञ्झे अहसु जोयणसएसु, पत्थ णं पिसायाणं देवाणं तिरियमसंखेना भोमेजन
दीप
-
अनुक्रम [१५९]
-
~355