________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(देव०)], -------------------- मूलं [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१२१]
दीप अनुक्रम [१५९]
श्रीजीवा- सुरूवा महिडिया महायसा जाव महासोक्खा हारविराइयवच्छा जाब दस दिसाओ उजोवेमाणा पभासेमाणा, ते णं तत्थ साणं साणं 8३ प्रतिपच्ची जीवाभि० भोमेजनगरावाससयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं अग्गम हिसीणं साणं साणे परिसाणं साणं साणं अणीयाणं || देवाधिमलयगि-1 साणं २ अणीयाहिवईणं सास साणं भावरक्सदेवसाहस्सीण, अन्नेसि च वहूर्ण पाणमंतराणं देवाण य देवीण य आहेवचं जाब मुंज-
II कारः रीयावृत्तिः माणा विहरंति" प्रायः सुगर्म, नवरं 'भुयगवइणो महाकाया' इति, महाकाया--महोरगाः, किंविशिष्टाः' इत्याह-भुजगपतयः, 'गन्ध-2 उद्देशः१
बंगणाः' गन्धर्वसमुदायाः, किंविशिष्टाः? इत्याह-निपुणगन्धर्वगीतरतयः' निपुणा:-परमकौशलोपेता एवं गन्धर्वा-गन्धर्वजातीया | सू०१२१ ॥१७२॥
देवास्तेषां यद् गीतं तत्र रतियेषां ते तथा, एते ब्यन्तराणामष्टौ मूलभेदाः, इमे चान्येऽवान्तरभेदा अष्टौ-'अणपन्निय'इत्यादि, कथम्भूता एते पोडशापीत्यत आह-'चंचलचवलचित्तकीलणदवप्पिया' चञ्चला-अनवस्थितचित्तास्तथा चलचपलम्-अतिशयेन चपलं यचित्र-नानाप्रकारं कीडनं यश्च चित्री-जानाप्रकारो द्रय:-परिहासस्ती पियौ येषां ते चलचपलचित्रक्रीडनद्रवप्रियाः, ततश्चचालशब्देन विशेषणसमासः, तथा 'गहिरहसियगीयनच्चणरई' इति गम्भीरेषु हसितगीतनर्त्तनेषु रतिषेपां ते तथा, तथा 'वणमालामेडमजलकुंड
लसच्छंदविउब्धियाभरणभूसणधरा' इति बनमाला-धनमालामयानि आमेलमुकुटकुण्डलानि, आमेल:-आपीडशब्दस्य प्राकृतलक्षदणयशाद् आपीड:-शेखरकः, तथा स्वच्छन्द विकुर्वितानि यानि आभरणानि तैर्यचार भूपर्ण-मण्डनं तद्धरन्तीति वनमालाऽऽपीडमु
कुटकुण्डलस्वच्छन्दविकुर्विताभरणचारभूषणधराः, लिहादिलादच् , तथा सर्व कै:-सर्वर्तुमाविभिः सुरभिकुसुमैः सुरचिता:-शोभनं | निर्तिताः तथा प्रलम्बत इति प्रलम्बा शोभत इति शोभमाना कान्ता-कमनीया विकसन्ती-अमुकुलिता अम्लानपुष्पमयी चित्रा- ॥१७२॥ नानाप्रकारा वनमाला रचिता बक्षसि यैस्ते सर्व कसुरभिकुसुमरचितप्रलम्पशोभमानकान्तविकसचित्रवनमालारचितवक्षसः, तथा कामं |
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-देवाधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र । इति निरर्थकम्
~354~