________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(देव०)], -------------------- मूलं [१२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१२०
दीप अनुक्रम [१५८]
श्रीजीवा- जोयणसयसहस्से, एस्थ णं दाहिणिलाणं सुवण्णकुमाराणं अद्भुत्तीसं भवणावाससयसहस्सा भवतीतिमक्खायं, ते णं भवणा बाहिं बट्टा प्रतिपत्ती जीवाभिजाय पडिरूवा, एत्य णं दाहिणिलाणं सुवण्णकुमाराणं भवणा पणत्ता, एत्य णं यहवे दाहिणिला सुवण्णकुमारा परिवसंति, वेणुदेवे देवाधिमलयगि- पत्य सुवण कुमारिदे सुषण्णकुमारराया परिवसति महिड्डिए जाब पभासेमाणे, से गं तत्थ अहत्तीसाए भवणापाससयसहस्साणं जाव | कारः रीयावृत्तिः विहरति ।" पर्पद्वक्तव्यताऽपि धरणवभिरवशेषा वक्तव्या । 'कहि णं भंते! उत्तरिहाण सुवण्णकुमाराणं भयणा पन्नत्ता? कहिणं भंते उद्देशः१
का उत्तरिल्ला सुवण्णकुमारा देवा परिवसति?, गोबमा! इमीसे रयणप्पभाए पुढबीए जाव मझे अट्रहत्तरे जोयणसयसहस्से, एस्थ है ॥१७॥
उत्तरिल्लाणं सुवण्णकुमाराणं देवाणं चोतीसं भवणावाससयसहस्सा भवंतीतिमक्खायं, ते णं भत्रणा वाहिं वट्टा जाब पडिरूवा, एत्य की बहवे उत्तरिल्ला सुवण्णकुमारा देवा परिवसति महिहिया जाब विहरंति, वेणुदाली य एरथ सुपण्णकुमारिंदे सुवण्णकुमारराया परि
वसति महिडिए जाव पभासे०, (से गं) तत्थ चोत्तीसाए भवशावाससयसहस्साणं सेसं जहा नागकुमाराणं।" पर्पद्वक्तव्यताऽपि भूतानन्दव-1 निरवशेषा वक्तच्या । यथा सुवर्णकुमाराणां वलव्यता भणिता तथा शेषाणामपि वक्तव्या, नवरं भवननानात्वमिन्द्रनानावं परिमाण-| नानावं चैताभिर्गाथाभिरनुगन्तव्यम्-च उसट्ठी असुराणं चुलसीई चेव होइ नागाणं । वायत्तरि सुवणे बाउकुमाराण छन्न उई ||१|
दीवदिसाउदहीण विज कुमारिंदधणियमांगीणं । छण्डंपि जुबलयाणं वावत्तरिमो सयसहस्सा ॥ २॥ चोत्तीसा १ चोयाला २ अ-13 हात्तीसं ३ च सयसहस्साई । पण्णा ४ चत्तालीसा १० दाहिणतो होति भवणाई ॥ ३ ॥ तीसा १ चत्तालीसा २ चोत्तीस ३ चेव ।
सयसहस्साई । छायाला ४ छत्तीसा १० उत्तरतो होति भवणाई ॥ ४ ॥ चमरे १ धरणे २ वह वेणुदेव ३ हरिकंत ४ अग्गिसीहे ५ ॥ य। पुण्णे ६ जलकंते या अमिए ८ लंबे व ९ घोसे य १० ॥ ५ ॥ बलि १ भूयाणंदे २ वेणुदालि ३ हरिस्सह ४ अग्गिमाणवी
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-देवाधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '१' अत्र १ इति निरर्थकम्
~350~