SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(देव०)], -------------------- मूलं [१२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१२०] दीप अनुक्रम [१५८] कुमारराया परिवसति महिडीए जाव पभासेमाणे, से गं चत्तालीसाए भवणावाससयसहस्साणं सेसं तं चैव जाव विहरद' इति निग-1 दसिद्धं ।। पर्षन्निरूपणार्थमाह-भूयाणंदस्स णमित्यादि प्राग्वत् नवरमत्राभ्यन्तरिकायां पर्षदि पञ्चाशदेवसहस्राणि मध्यमिकायां वष्टिदेवसहस्राणि बाह्यायां सप्ततिर्देवसहस्राणि, तथाऽभ्यन्तरिकायां पर्पदि पञ्चविंशे देवीशते मध्यमिकायां परिपूर्णे द्वे देवीशते वाखायां पञ्चसप्ततं देवीशतं, तथाऽभ्यन्तरिकायां पर्षदि देवानां स्थितिदेशोनं पल्योपमं मध्यमिकायां सातिरेकमर्द्धपल्योपमं बाह्यायामर्द्ध पल्योपम, तथाऽभ्यन्तरिकायां पर्षदि देवीनां स्थितिर पल्योपमं मध्पनिकायां देशोनमर्द्धपल्योपनं बाहह्मायां सातिरेकं चतुर्भागपल्योशापम, शेष प्राग्वत् । 'अवसेसाणं वेणुदेवाईणं महाघोसपजवसाणाणं ठाणपयवत्तब्बया भाणियब्वा' इति, 'अवशेषाणां नागX कुमारराजश्यतिरिक्तानां वेणुदेवादीनां महाघोषपर्यवसानानां स्थानाण्यप्रज्ञापनागतद्वितीयपदक्तव्यता भणितम्या, सा चैवम्-"कहि | माणं भंते ! सुबन्नकुमाराणं देवाणं भवणा पण्णत्ता? कहि भंते ! सुवण्णकुमारा देवा परिवसंति ?, गोयमा! इमीसे रयणप्पभाए पुटवीए असीउत्तरजोयणसयसहस्सवाहल्लाए उपरि एग जोयणसहस्सं ओगाहेत्ता हेढाबि एगं जोयणसहस्सं बजेत्ता मज्झे अट्ठहत्तरे जोयणसयस हस्से, एस्थ णं सुवष्णकुमाराणं देवाणं वायत्तरी भवणावाससयसहस्सा भवतीतिमक्खाय, ते गं भवणा बाहिं वहा जाय पडिरूवा, दीपस्थ णं सुवष्णकुमाराणं देवाणं भवणा पण्णत्ता, तत्थ गं बहये सुवण्णकुमारा देवा परिवसंति महिडिया सेसं जहा ओहियाणं जाव विहरंति, वेणुदेये वेणुदाली एत्य दुवे सुवष्णकुमारिंदा सुवण्णकुमाररायाणो परिवसंति महिडिया जाब विहरति । कहिणं भंते ! दाहि|णिलाणं सुवष्णकुमाराणं भवणा पण्णता? कहि णं भंते ! दाहिणिल्ला सुवष्णकुमारा देवा परिवसंति ?, गोयमा! इमीसे रयणप्पभाए | पुढवीए असीउत्तरजोयणसयसहस्सवाहल्लाए उपरि एग जोयणसयसहस्सं ओगाहित्ता हेवा चेगं जोयणसहस्सं बजेत्ता मज्झे अट्ठहत्तरे 29-2-201 ~349~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy