SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], -----------------------उद्देशक: (देव०)],, -------------------- मूलं [१२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१२० दीप अनुक्रम [१५८] श्रीजीवा- भवणा पन्नत्ता, एत्य णं वहवे दाहिणिल्ला नागकुमारा परिवसंति महितीया जाय बिहरंति, धरणे एस्थ नागकुमारिंदे नागकुमारराया | प्रतिपत्ती जीवाभि० परिवसइ महिडीए जाव पभासेमाणे, से पं तस्य चोयालीसाए भवणावाससयसहस्साणं छण्डं सामाणियसाहस्सीर्ण तायत्तीसाए ताय- देवाधिमलयगि-हतीसगाणं चउण्डं लोगपालाणं ठण्डं अग्गमहिसीणं सपरिवाराणं विहं परिसाणं सत्तण्हं अणियाणं सत्तण्डं अणियाहिवईणं चउवी-SI कारः रीयावृत्तिःसाए आयरस्खदेवसाहस्सीणं अण्णेसिं च बहूर्ण दाहिणिल्लाणं नागकुमाराणं देवाणं देवीण य आहेवच्चं जाव विहरंति" पाठसिद्धं ॥ उद्देशः१ ॥१६९॥ सम्प्रति पर्वनिरूपणार्थमाह-वरणास्स णं भंते !' इत्यादि, प्राग्वन् , नवरमत्राभ्यन्तरपर्यदि पष्टिदेवसहस्राणि मध्यमिकायां सप्तति- सू०१२० देवसहस्राणि बाधायामशीतिदेवसहस्राणि, तथाऽभ्यन्तरिकायां पर्पदि पञ्चसप्ततं देवीशतं, 'मज्झिमियाए परिसाए पण्णासं देविसतं | पण्णत्तं' मध्यमिकायां पर्षदि पञ्चाशं देवीशसं बाझायां पञ्चविंद देवीशतं, तथाऽभ्यन्तरिकायां पर्षदि देवानां स्थितिः सातिरेकमईपल्योपमं मध्यनिकायाम पल्योपमं यायायां देशोनमपल्योपमं, तथाऽभ्यन्तरिकायर्या पर्पदि देवीनां सितिदेशोनमर्द्धपल्योपमं | मध्यमिकायां सातिरेकं चतुर्भागपल्योपमं वाह्यायां चतुर्भागपल्योपमं, शेष प्राग्वत् ॥ 'कहि णं भंते! उत्तरिल्लाणं नागकुमाराणं | भवणा पण्णत्ता जहा ठाणपदे जाय यिहरइति, क भदन्त ! उत्तराणां नागकुमाराणां भवनानि प्रज्ञप्तानि? इत्यादि यथा प्रज्ञा-1 अपनायां स्थानारये पदे सथा वक्तव्यं यावद्विहरतीति पर्द, तचैत्रम्-'कहिणं भंते ! उत्तरिल्ला नागकुमारा परिवसन्ति ?, गोयमा! - बुद्दीवे दीवे मंदरस्स पञ्चयस्स उत्तरेणं इमीसे रयणप्पभाए पुढबीए असीउत्तरजोगणसयसहस्सवाहल्लाए उचरि एगं जोयणसहसं ओगाहित्ता हेवा गं जोयणसहस्सं वजेत्ता मञ्झे अदृहत्तरे जोयणसयसहस्से, एत्थ णं उत्तरिल्लाणं नागकुमाराणं चत्तालीस भवणा-F॥१६९।। वाससयसहस्सा हर्षतीतिमवखाय, ते णं भवणा याहिं बट्टा सेसं जहा दाहि जिहाणं जाब विहरंति, भूयाणंदे एत्व नागकुमारिंदे नाग-1 Jama अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-देवाधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '१' अत्र १ इति निरर्थकम् ~348~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy