________________
आगम
(१४)
प्रत
सूत्रांक
[१२० ]
दीप
अनुक्रम
[१५८]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र -३ / १ ( मूलं + वृत्ति:)
प्रतिपत्ति: [३],
- उद्देशक: [(देव०)],
- मूलं [१२०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
जी० च० २९.
देवादीणं महाघोस पावसाणाणं ठाणपदवत्तब्वया णिरवयवा भाणियब्बा, परिसातो जहा धरणभूताणंदाणं (सेाणं भवणवईणं) दाहिणिल्लाणं जहा धरणस्स उत्तरिल्लाणं जहा भूतानंदस्स, परिमाणपिठितीचि । (सू० १२० )
"कहि णं भंते! नागकुमाराणं देवाणं भवणा पण्णत्ता? इत्यादि क भदन्व! नागकुमाराणां देवानां भवनानि प्रज्ञतानि ?, एवं यथा प्रज्ञापनायां स्थानास्ये द्वितीयपदे तथा वक्तव्यं यावद् दाक्षिणात्या अपि प्रया यावद्धरणोऽत्र नागकुमारेन्द्रो नागकुमारराजः परिवसति यावद्विहरवि, तचैवम् — "कहि णं भंते! नागकुमारा देवा परिवसंति ?, गोषमा ! इमीसे रयणप्पभाए पुढबीए अ सी उत्तर जोयणलय सहसा हा उबरिं एवं जोयणसहस्सं ओगाहिता हिद्वावि एवं जोयणसहस्सं वचेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से, एव पं नागकुमाराणं देवागं चुउसी भवणावासस्यसहस्सा भवतीतिमन्त्रायं ते णं भवणा वाहिं वट्टा जाव पडिरुवा, एत्थ णं नागकुमाराणं देवाणं भवणा पण्णत्ता, तत्थ णं बहवे नागकुमारा देवा परिवसंति महिड्डीया महज्जुतिया, सेसं जदा ओहिव्याणं जाव विहरति, धरणभूयाणंदा एत्थ दुवै नागकुमारिंदा नागकुमाररायाणो परिवसंति महिडीया सेसं जहा ओहियाणं जाब वि हरंति। कहि णं भंते! दादिविद्वाणं नागकुमाराणं देवाणं भवणा पण्णत्ता ? कहि णं भंते! दाहिणिला नागकुमारा देवा परिवर्तति ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्य पञ्चयस्त दाहिणेणं इमीसे रयणप्पभाष पुढवीए असीउत्तर जोयणसय सहस्वाहाए उबरिं एवं जोयसहस्सं ओगा देता हेडा चेगं जोयणसहस्सं वजेत्ता मज्झे अत्तरे जोयणसयसहस्से, एरथ णं दाहिणिहाणं नागकुमाराणं देवाणं चोयालीस भवणावाससयसहस्सा भवतीति मक्यायें, ते णं भवणा वादि बट्टा जाव पडिवा, एत्थ णं दाहिणिहाणं नागकुमाराणं देवाणं
For P&Pase City
~347~
-