SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम"-3 प्रतिपत्ति : [३], ----------------------- उद्देशक: [(देव०)], -------------------- मूलं [११४-११७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [११४ * -११७] आर्द्रचन्दनानुलिप्तगात्राः, तथा ईषत्-मनाक 'शिलिन्ध्रपुष्पप्रकाशानि' शिलिन्ध्रपुष्पसदशवर्णानि 'असंक्लिष्टानि अत्यन्तसुखजन-1 कतया मनागपि सछठेशानुत्पादकत्वात् 'सूक्ष्माणि मृदुलधुरपानि अच्छानि चेति भावः वस्राणि प्रवरं सुशोभं यथा भवति एवं परिहिता:-परिहितवन्तः प्रवरवस्त्रपरिहिताः, तथा वयः प्रथम-कुमारत्वलक्षणमतिकान्तास्तत्र्वन्तवर्तिन इत्यर्थः, यत आह-द्वितीयं च-मध्यलक्षणं वयोऽसंप्राप्ताः, एतदेव व्यक्तीकरोति-भद्रे' अतिप्रशस्से यौबने वर्तमानाः 'तलभंगयतुडियवरभूसणनिम्मलमणिरयणमंडियभुया' तलभद्का-बाहाभरणविशेषाः शुटितानि-बाहुरक्षकाः, अन्यानि च यानि बराणि भूपणानि बाह्राभरणानि तेषु ये निर्मला मणय:-चन्द्रकान्ताद्या यानि रमानि-इन्द्रनीलादीनि तैर्मण्डिती भुजी येषां ते तथा, तथा दशभिर्मुद्राभिर्मण्डिती अग्रहस्तौ येषां ते (दश मुद्रा) मण्डिताग्रहलाः, 'चूडामणिचित्तचिंधगया' चूडामणिः-चूडामणिनामकं चित्रम्-अद्भुतं चिह्न गर्त-स्थितं येषां | ते चूडामणिचित्रचिह्नगताः, चमरवलिसामान्यसूत्रे 'काला' कृष्णवर्णाः, एतदेवोपमानतः प्रतिपादयति-महानीलसरिसा' महानीलं यत्किमपि वस्तुजातं लोके प्रसिद्धं तेन सदृशाः, एतदेव व्याचष्टे-नीलगुटिका-नील्या गुटिका गवलं-माहिषं शृङ्गं तयोरिव प्रकाशःप्रतिभा येषां ते नीलगुटिकागवलप्रकाशाः, तथा विकसितशतपत्रमिव निर्मले ईपदेशविभागेन सिते रक्ते ताने च नयने येषां ते विकसितशतपत्रनिर्मलेषत्सितरक्तताम्रनयनाः, तथा गरुडस्येवायता-दीर्घा ऋज्वी-अकुटिला तुझा-उन्नता नासा-नासिका येषां ते गरुडायतर्जुतुङ्गनासाः, तथा ओयवियं-तेजितं यन् शिलाप्रवाई-विद्रुमं रनं यच्च बिम्बफलं तत्सन्निभोऽधर:-ओष्ठो येषां ते तथा, तथा पाण्डुरं न तु सन्ध्याकालमावि आरक्तं शशिशकलं-चन्द्रखण्डं, तदपि च कथम्भूतमित्याह-विमलं-रजसा रहितं कलङ्कविकलं वा तथा निर्मलो यो दधिधनः शमो गोक्षीरं यानि कुन्दानि-कुन्दफुसुमानि दकरजः-पानीयकणा मृणालिका च तद् धवला दन्तश्रे - -* दीप अनुक्रम [१५२-१५५] 62-%-*-* ~337~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy