________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम"-3
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(देव०)], -------------------- मूलं [११४-११७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[११४
-११७]
श्रीजीवा- विफलसन्निभाधरोहा पंदुरससिसगलबिमलनिम्मल (दहियण) संखगोखीरकुंदधवलमुणालियादतसेढी हुयवहनिद्धतधोयतत्त्तवणिजरत्त- ३ प्रतिपत्ती जीवाभि तलतालुजीहा अंजणघणमसिणरुयगरमणिज्जनिद्धकेसा वामेयकुंडलधरा जाव पभासेमाणा, ते णं तत्थ साणं साणं भवणावाससयसहस्साणं देवाधिमलयगि-18
जाव भुंजमाणा विहरति ॥ कहि णं भंते! दाहिणिलाणं असुरकुमाराणं देवाणं भवणा पण्णत्ता', कहि णं भंते ! दाहिणिल्ला असुरकु-15 कारा रीयावृत्तिःहमारा देवा परिवसंत, गोयमा! जंबुद्दीवे दीवे मंदरस्स पब्वयस्स दाहिजेणं इमीसे रयणप्पभाए पुढचीए असीउत्तरजोयणसयसह-II उद्देशः१ ॥१६॥
सवाहलाए उवरि एगं जोयणसहस्समोगाहेत्ता हेवा चेगं जोयणसहस्सं वजेता मज्झे अट्टहत्तरे जोयणसयसहस्से, एत्थ णं दाहिणि- सू०११७ ४ लाणं असुरकुमाराणं देवाणं चोतीसं भवणावाससबसहस्सा भवंतीति मक्खायं, ते णं भवणा बाहिं बट्टा तहेव जाब पडिरूवा, तत्थ |
गं बहवे दाहिणिल्ला असुरकुमारा देवा परिवसंति काला लोहियक्खा तहेव मुंजमाणा विहरंति, अमरे य एत्थ अमुरकुमारिंदे असुरकुमारराया परिचसइ काले महानीलसरिसे जाव पभासेमाणे, से गं तत्थ चोत्तीसाए भवणावाससयसहस्साणं चसट्ठीए सामाणियसाहस्सीर्ण तायत्तीसाए तायचीमगाणं चडण्हं लोगपालाणं पंचण्डं अग्गमहिमीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्डं | अणियाहिवईणं चउण्हं चउसहीणं आदरखदेवसाहस्सीणं, अण्णेसि च यहूर्ण दाहिणिलाणं देवाणं देवीण य आहे बच्चं पोरेवचं जाव | | बिहरह" ।। इति, इदं प्राय: समस्तमपि सुगमं नवरं 'काला लोहियक्ख' इत्यादि, 'काला' कुष्णवर्णाः 'लोहियक्खाबबोहा' लो-| |हिताक्षरमवद् विनवच-बिम्धीफलवद् ओष्ठौ येषां ते लोहिताक्षविवौष्ठाः आरक्तौठा इति भावः, धवला: पुष्पवत् सामात्कुन्दकलिका इव दन्ता येषां ते धवलपुष्पदन्ताः, असिता:-कृष्णा: केशा येषां से असित केशाः, दन्ताः केशाश्चामीषां क्रिया द्रष्टव्या न स्वाभाविकाः, वैक्रियशरीरत्वान् , 'वामेयकुण्डलधराः' एककर्णावसक्तकुण्डलधारिणः, तथाऽऽण-सरसेन चन्दनेनानुलिप्तं गात्रं वैस्ते
दीप अनुक्रम [१५२-१५५]
XX
FK
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-देवाधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '१' अत्र १ इति निरर्थकम्
~336~