________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम"-3
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(देव०)], -------------------- मूलं [११४-११७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[११४
-११७]
गाही भोगा:-शब्दादयो भोगभोगास्तान भुञ्जमानाः विहरन्ति' आसते || "कहि णं भंते! असुरफुमाराणं देवाणं भवणा पन्नत्ता ?, कहि णं भंते ! असुरकुमारा देवा परिपसंति, एवं जा ठाणपए बत्तम्बया सा भाणियबा जाव चमरे एल्थ असुरकुमारिंदे असुरकुमारराया परिवसति जाब विहरति” क भदन्त ! असुरकुमाराणां देवानां भवनानि प्रशतानि', तथा क भदन्त ! असुरकुमारा देवाः परिवसन्ति !, 'एवम्' उकेन प्रकारेण या स्थानपदे वक्तव्यता सा भणितव्या यावचमरः असुरकुभारेन्द्रः असुरकुमारराजा परिवसति यावद्विहरतीति, सा चैवम्-"गोयमा! इमीसे रवणापभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवार एग जोयणसहस्समोगाहेत्ता हिट्ठा चेगं जोयणसहस्सं वजेचा माझे अट्ठहत्तरे जोयणसयसहस्से, एत्थ णं असुरकुमाराणं देवाणं चोसट्ठी भवणावाससयसहस्सा भवंतीति मक्खाय, ते णं भवणा वाहि बट्टा अंतो चउरंसा अहे पुक्खरकष्णियासंठाणसंठिता उभिनंतरविउलगम्भीरखायपरिहा जाव पडिरुवा, एत्व णं असुरकुमाराणं देवाणं भवणा पण्णत्ता, एस्थ गं बहवे असुरकुमारा देवा परिवसंवि काला लोहियक्खबिंबोडा धवलपुष्पदंता असियकेसा वामेयकुंडलधरा अचंदणाणुलित्तपत्ता ईसिसिलिंधपुएफपगासाई असंकिलिढाई सुहुमाई वस्थाई पबरपरिहिया पढमं वयं च समइकता विइयं च असंपत्ता भद्दे जोत्रगे वट्टमाणा तलभंगवतुडियवरभूसणनिम्मलमणिरव
मंडियभुया दसमुदामंडियन्गहत्या चूडामणिचित्तचिंधगया सुरूवा महिडिया मह जुइया महाजसा महब्बला महाणुभागा महासोक्खा हारविराइयवच्छा कड़गतुडियर्थभियभुया जाव दस दिसाओ उजोवेमाणा पभासेमाणा, ते णं तत्थ साणं साणं भवणाबाससयसहस्साणं जाव दिवाई भोगभोगाई भुंजमाणा विहरंति, चमरयलियो य एत्य दुवे असुरकुमारिंदा असुरकुमाररायाणो परिवसंति काला महानीलसरिसा नीलगुलियगवलपगासा वियसियसयत्तनिम्मलई सिसियरत्ततंबनयणा गरुलाययत्रजुतुंगनासा उबचियसिलपवाल
दीप अनुक्रम [१५२-१५५]
--
4-3
----
जी० १०२८
-4LR-LA
~335~