________________
आगम
(१४)
प्रत
सूत्रांक
[११४
-११७]
दीप
अनुक्रम
[१५२
-१५५]
[भाग-१६] “जीवाजीवाभिगम" उपांगसूत्र- ३ / १ (मूलं + वृत्तिः)
• उद्देशक: [ ( देव०)],
- मूलं [ ११४- ११७]
प्रतिपत्ति: [3]). पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीयाजीवाभि०
मलयगिरीवावृति
॥ १६२ ॥
-
-----
| लेश्यया' देहवर्ण सुन्दरतथा दश दिशः 'उद्योतयन्तः' प्रकाशयन्तः 'पभासेमाणा' इति शोभयन्तस्ते भवनवासिनो देवा णमिति वाक्यालङ्कारे 'तत्र' स्वस्थाने 'साणं साणं'ति स्वेषां स्वेपामात्मीयात्मीयानां भवनावासशतसहस्राणां स्वेषां स्वेषां सामानिकसहस्राणां स्वेषां स्वेषां त्रयस्त्रिंशकानां स्वेषां स्वेषां लोकपालानां स्वासां स्वासाम् 'अग्रमहिषीणा' पहराझीनां स्वेपः स्वेपामनीकानां स्वेषां स्वेषामनीकाधिपतीनां स्वेषां स्वेपामात्मरक्षदेवसहस्राणाम्, अन्येषां च बहूनां स्वस्वभवनावासनगरीवास्तव्यानां भवनवासिनां देवानां देवीनां च 'आहेवच्चमित्यादि, अधिपतेः कमै आधिपत्यं रक्षेत्यर्थः सा च रक्षा सामान्येनापि (आ) रक्षकेणैव क्रियते तत आह-पुरस्य पति: पुरपदिस्तस्य कर्म्म पौरपत्यं सर्वेषामासीयानामप्रेसरत्वमिति भावः तथाप्रेसरत्वं नायकत्वमन्तरेणापि नायकनियुक्त तथाविधगृहचिन्तकसामान्यपुरुषस्येव भवति ततो नायकत्वप्रतिपत्त्यर्थमाह- 'स्वामित्वं' स्वमस्यास्तीति स्वामी वद्भावो नायकत्वमित्यर्थः, तदपि च नायकत्वं कथञ्चित्पोषकत्वमन्तरेणापि भवति यथा हरिणयूथाधिपतेर्हरिणस्य, तत आह— 'भर्तृत्वं' पोषकत्वमत एव महत्तरकत्वं तदपि महतरकत्वं कस्यचिदाज्ञाविकलस्यापि संभवति यथा कस्यचिद्वणिजः स्वदासदासीवर्ग प्रति, तत आह- 'आणाईसरसेणावच्चे' आज्ञया ईश्वर आशेश्वरः सेनायाः पतिः सेनापतिः आज्ञेश्वरश्वासौ सेनापतिश्च आज्ञेश्वरसेनापतिस्तस्य कर्म्म आज्ञेश्वरसेनापत्यं स्वस्वसैन्यं प्रत्यद्रुतमाज्ञाप्राधान्यमिति भावः कारयन्तोऽन्यैर्नियुक्तकैः पुरुषैः पालयन्तः स्वयमेव महता रखेणेति योगः, 'आहय' इति आख्यानकप्रतिवद्धानि यदिवा 'अहतानि' अव्याहतानि नित्यानुबन्धीनीति भावः ये नाट्यगीते नाख्यं नृत्यं गीतं गानं यानि च वादितानि तन्त्रीतलतालबुटितानि तत्री - वीणा तौ-हस्ततली ताल:- कंसिका बुटितानि - वादित्राणि, तथा यञ्च धनमृदङ्गः पटुना पुरुषेण प्रवादितः, तत्र धनमृदङ्गो नाम घनसमानध्वनियों मृदङ्गः, तत एतेषां द्वन्द्वस्तेषां रवेण 'दिव्यान्' दिवि भवान् प्रधानानिति भावः भो
For P&Praise Cnly
~ 334 ~
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते — देवाधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '१' अत्र १ इति निरर्थकम्
३ प्रतिपत्ती देवाधिकारः
उद्देश १ सु० ११७
॥ १६२ ॥