________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम"-3
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(देव०)], -------------------- मूलं [११४-११७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
श्रीजीवा- णिर्वेषां ते तथा, विमल शब्दस्य विशेष्यात्परनिपातः प्राकृतत्वात , तथा हुतवहेन-चैश्वानरेण नितिं सन् यद् जायते धौत-निर्मलप्रतिपत्ती जीवाभितप्तम्-उत्तप्तं तपनीयम् आरक्त सुवर्ण सद्रक्तानि तलानि-हस्तपादतलानि तालुजिहे च येषां ते हुतबहनिर्मातधौततप्ततपनीयरक्त- देवाधिमलयगि- तलतालुजिह्वाः, तथाऽजन-सौगीराजनं घन:-प्रावृट्कालभावी मेधस्तन् कृष्णाः रुचकवद्-रुचकरवद् रमणीयाः स्निग्धाश्च | कारः रीयावृत्तिः केशा येप ते अजनघनकृष्णरुचकरमणीयस्निग्धकेशाः, शेषं प्राग्वत् ॥ चमरसूत्रे 'तिण्हं परिसाण मित्युक्तं ततः पर्षद्विशेषपरिज्ञा- उद्देशः१
[११४
-११७]
॥१६४ानाय सूत्रमाह
सू०११७
-
दीप अनुक्रम [१५२-१५५]
-
चमरस्स णं भंते! असुरिंदस्स असुररन्नो कति परिसातो पं०१, गो० तओ परिसातो पं०, तं०-समिता चंडा जाता, अभितरिता समिता मज्झे चंडा वाहिं च जाया । चमरस्स णं भंते! असुरिंदस्स असुररन्नो अभितरपरिसाए कति देवसाहस्सीतो पण्णताओ?, मज्झिमपरिसाए कति देवसाहस्सीओ पण्णत्ताओ?, बाहिरियाए परिसाए कति देवसाहस्सीओ पण्णत्ताओ?, गोयमा! चमरस्स णं असुरिंदस्स २ अभितरपरिसाए चउबीसं देवसाहस्सीतो पपणत्ताओ, मज्झिमिताए परिसाए अट्ठावीसं देव०, बाहिरिताए परिसाए पत्तीस देवसा०॥ चमरस्सणं भंते! असुरिंदस्स असुररपणो अभितरिताए कति देविसता पण्णता?, मज्झिमियाए परिसाए कति देविसया पपणत्ता, बाहिरियाए परिसाए कति देविसता पण्णत्ता, गोयमा! चमरस्सणं असुरिंदस्स असुररपणो अभितरियाए परिसाए अबुट्टा देविसता पं० मज्झिमियाए परिसाए तिन्नि
--
॥१६४॥
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-देवाधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '१' अत्र १ इति निरर्थकम्
~338~