SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम"-3 प्रतिपत्ति : [३], ----------------------- उद्देशक: [(देव०)], -------------------- मूलं [११४-११७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: 84% प्रत सूत्रांक % श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः [११४ -११७] ॥१६॥ दीप अनुक्रम [१५२-१५५] इति चन्दनवटै:-चन्दनकलशैः सुकृतानि शोभितानीति तात्पर्यार्थ: यानि तोरणानि तानि चन्दनपटसुकृतानि तोरणानि प्रतिद्वारदेशभाग-द्वारदेशभागे येषु तानि चन्दनघटसुकृततोरणप्रतिद्वारदेशभागानि, तथा 'आसत्तोसत्तविपुलववग्धारियमल्लदामक- देवाधिलावा' इति आ-अवाक् अधोभूमौ सक्त-आसक्तो भूमौ लग्न इत्यर्थः ऊर्दू सक्त उत्सतः उहोचतले उपरि संबद्ध इत्यर्थः कार: विपुलो-विस्तीणों वृत्तो-वर्तुलः 'वग्धारिय' इति प्रलम्बितो माल्यदामकलाप:-पुष्पमालासमूहो येषु सानि आसक्तोरसक्तविपुलवृत्त- उद्दशः१ प्रलम्बितमाल्यदामकलापानि, तथा पञ्चवर्णेन सुरभिणा-सुरभिगन्धेन मुक्तेन-क्षिप्तेन पुष्पपुजलक्षणेनोपचारेण-पूजया कलितानि सू०१५७ पञ्चवर्णसुरभिमुक्तपुष्पपुजोपचारकलितानि, तथा कालागुरु:-प्रसिद्धः प्रवर:-प्रधानः कुन्दुरुष्का-चीडा तुरुष्क-सिल्हकं कालागुरुश्च प्रवरकुन्दुरुष्कतुरुष्के च कालागुरुप्रवरकुन्दुरुष्कतुरुप्काणि तेषां धूपस्य यो मघमघायमानो गन्ध उद्धृत-इतस्ततो विप्रसृतस्तेनाभिरामाणि-रमणीयानि कालागुरुनवरकुन्दुरुष्कतुरुष्कधूपमघमघायमानगन्धोद्धुताभिरामाणि, तथा शोभनो गन्धो येषां ते सुगन्धाः ते च ते वरगन्धाश्च-वासा: सुगन्धवरगन्धास्तेषां गन्धः स एष्वस्तीति सुगन्धवरगन्धगन्धिकानि 'अतोऽनेकस्वरा'दितीकप्रत्ययः, अत | 8 एव गन्धवर्तिभूतानि, सौरभ्यातिशयाद् गन्धद्रव्यगुटिकाकल्पानीति भावः, तथाऽप्सरोगणानां सङ्घः-समुदायस्तेन सम्यग-रमणीय-15 तया विकीर्णानि-व्याप्तानि अप्सरोगणसङ्घविकीर्णानि, तथा दिव्यानामातोद्यानां-वेणुवीणामृदङ्गानां ये शब्दास्सैः संप्रणदितानि-सम्यकोत्रमनोहारितया प्रकर्षेण सर्वकालं नदितानि-शब्दवन्ति दिव्यत्रुटितशब्दसंप्रणदितानि सर्वरत्नमयानि-सर्वात्मना सामस्त्येन रत्नमयानि न त्येकदेशेन सर्वरत्नमयानि-समस्त रत्नमयानि अच्छानि-आकाशस्फटिकवदतिखच्छानि लक्ष्णानि-लक्ष्णपुद्गलस्कन्धनिष्प-२॥१०॥ मानि ऋक्षणदलनिष्पन्नपटवन् लहानि-ममृणानि घुण्टितपटबत् 'घडा' इति घृष्टानीव घृष्टानि खरशानया पाषाणप्रतिमावत् , 'महा। अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-देवाधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '१' अत्र १ इति निरर्थकम् ~330~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy