SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [११४ -११७] दीप अनुक्रम [१५२ -१५५] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ (मूलं + वृत्तिः ) - उद्देशक: [ ( देव०)], • मूलं [११४- ११७] प्रतिपत्ति: [३], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः ------ श्रीजीवाजीवाभि० ॥ १५९ ॥ समचतुरस्राणि अधस्तलभागेषु पुष्करकर्णिकासंस्थानसंस्थितानि, 'भवणवण्णओ भाणियब्बो जहा ठाणपदे जाय पडिवा' इति उक्तप्रकारेण भवनवर्णको भणितव्यो यथा प्रज्ञापनायां द्वितीये स्थानाख्ये पदे, स च तावद् यावत् 'पडिरुवा' इति पदं स मलयगि- चैवम् "उक्शिण्णंतरविलगंभीरखायपरिखा मागारट्टालयकवाडतोरणपडिदुवारदेसभागा जंतसयग्धिमुसलमुसंडपरिवारिया अजोज्झा रीयावृत्तिः १ सयाजया सयागुप्ता अडयालकोट्टरइया अड्याळकवणमाला खेमा सिवा किंकरअमरदंडोवरक्खिया लाउलोइयमहिया गोसीससरसरतचंदणदर दिष्णपंचंगुलितला उवचियचंद कलसा चंदणघडसुकयतोरणपडिदुदारदेसभागा आसतोस त्तविलबट्टवन्धारियमहृदामकलावा पंचवण्णसरसमुक्कपुष्पपुंजोषयारकलिया कालागुरुपवरकुंदुरुतुरुक धूवमघमर्धेतगंधुद्धयाभिरामा सुगन्धवरगंधगंधिया गंधवट्टिभूया अच्छरगणसंघसंविकिष्णा दिव्वतुडियसद्द संपणदिया सव्वरयणामया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्गला निष्का निकंकडच्छाया सप्पभा समिरीया सउज्जोया पासाईया दरसणिजा अभिरुवा पढिरुवा" इति अस्य व्याख्या उत्कीमिव उत्कीर्ण अतीव व्यक्तमिति भावः, उत्कीर्णमन्तरं यासां खातपरिखानां ता उत्कीर्णान्तराः किमुक्तं भवति ? - खातानां परिखाणां च स्पष्टवैवित्तयोन्मीलनार्थमपान्तराले महती पाली समस्तीति, खातानि च परिखाश्च खातपरिखाः उत्कीर्णान्तरा विपुलाविस्तीर्णा गम्भीरा-अलब्धमध्यभागाः खातपरिखा येषां भवनानां परितस्तानि उत्कीर्णान्तरविपुलगम्भीरखातपरिखानि खातपरिखाणां चार्य प्रतिविशेषः परिखा उपरि विशालाऽधः सङ्कुचिता, खातं तूभयत्रापि सममिति, 'पागारट्टालककवाडपडिदुबारदेस भागा' इति प्रतिभवनं प्राकारेषु अट्टालककपाटतोरणप्रतिद्वाराणि अट्टालककपाटतोरणप्रतिद्वाररूपा देशभागा - देशविशेषा येषु तानि प्राकाराट्टालककपाटतोरणमतिद्वारदेशभागानि, तन्त्राट्टालकाः - प्राकारस्योपरि भूत्याश्रवविशेषाः कपाटानि अतोलीद्वारसत्कानि, एतेन प्रतोल्पः For P&Praise Cnly अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते देवाधिकारः एक एव वर्तते, तत् कारणात् उद्देश :- '१' अत्र १ इति निरर्थकम् ~328~ ३ प्रतिपत्तौ देवाधिंकारः उद्देशः १ सू० ११७ ॥ १५९ ॥
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy