SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम"-3 प्रतिपत्ति : [३], ----------------------- उद्देशक: [(देव०)], -------------------- मूलं [११४-११७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [११४ -११७] 1%2675453 जाव विहरंति ॥ कहि भंते ! दाहिणिल्लाणं असुरकुमारदेवाणं भवणा पुच्छा, एवं जहा ठाण पदे जाव चमरे, तत्थ असुरकुमारिंदे असुरकुमारराया परिवसति जाव विहरति ॥ (सू०११७) 'से किं त' मित्यादि, अथ के ते देवाः ?, सूरिराह-देवाश्चतुर्विधाः प्रज्ञताः, तद्यथा-भवनवासिनो वानमन्तरा ज्योति का वैनानिकाः, अमीषां च शब्दानां व्युत्पत्तिर्यथा प्रज्ञापनाटीकायां तथा वेदितव्या ॥ 'से किं तमित्यादि, अब के ते भवनवासिनः ?, सूरिराह-भवनवासिनो दशविधाः प्रज्ञप्ताः, एवं देवानां प्रज्ञापनागतप्रथमप्रज्ञापनाख्यपद इव ताव दो बक्तव्यो यावत्सर्वार्थदेवा इति ।। सम्प्रति भवनवासिनां देवानां भवनवसनप्रतिपादनार्थमाह-'कहि णं भंते !' इत्यादि, क भदन्त ! भवनवासिनो देवानां भवनानि प्रज्ञतानि , क भवन्त ! भवनवासिनो देवा: परिवसन्ति ?, भगवानाह-गौतम ! 'इमीसे 'मित्यादि, 'अस्याः' प्रत्यक्षत उपलभ्यमानाया यत्र पथमास्महे रसप्रभाया: पृथिव्याः 'अशीत्युत्तरयोजनशतसहस्रवाहल्यायाः' अशीयुत्तरम्-अशीतिसहस्राधिक योजनशतसहनं बाहल्यं-पिण्डभावो यस्याः सा तथा, तस्या उपर्येक योजनसहस्रमवगाह्याधस्तादेकं योजनसहस्रं वर्जयित्वा मध्ये | 'अष्टसप्तते' अष्टसप्ततिसहस्राधिके योजनशतसहसे, 'अत्र' एतस्मिन् स्थाने भवनवासिनां देवानां सप्त भवनकोटयो द्विसप्ततिर्भबनावासशतसहस्राणि भवन्तीति आख्यातानि मया पैश्च तीर्थकद्भिः, तत्र सप्तकोट्यादिभावनैवं-पतु:पष्टिः शतसहस्राणि भवनानामसुरकुमाराणां चतुरशीतिः शतसहस्राणि नागकुमाराणां द्विसप्ततिः शतसहस्राणि सुवर्णकुमाराणां पण्णवतिः शतसहस्राणि वायुकुमाराणा, द्वीपकुमारादीनां पण्णां प्रत्येकं पदसम्मति: शतसहस्राणि भवनानां, तत: सर्वसषया यथोक्तं भवनसङ्ख्यानं भवति । I'ते णं भवणा' इत्यादि, तानि, सूत्रे पुंस्त्वनिर्देश: प्राकृतत्वात् , णमिति वाक्यालद्वारे भवनानि बहिः 'वृत्तानि' वृत्ताकाराणि अन्तः । दीप अनुक्रम [१५२-१५५] %% % ~327
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy