SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(मनुष्य)], -------------------- मूलं [११२-११३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: सूत्रांक [११२ -११३] % गाथा श्रीजीवा- लवणसमुई तिमि जोयणसयाई ओगाहित्ता तस्थ णं उत्तरिल्लाणं एगोरुवमणुस्साणं एगोरुयदीघे नामं दीवे पण्णते" इत्यादि सर्व प्रतिपतौ जीवाभितदेव, नवरमुत्तरेण विभाषा कर्तव्या, सर्वसपया षट्पञ्चाशदन्तरद्वीपाः, उपसंहारमाह-'सेत्तमंतरदीवगावे एतेऽन्तरद्वीपकाः । | देवाधिमलयगि- अकर्मभूमका: कर्मभूमकाश्च यथा प्रज्ञापनायां प्रथमे प्रज्ञापनाख्ये पदे तथैव वक्तव्या यावत् 'सेत्तं चरित्तारिया से मणुस्सा RI कारः रीयावृत्तिः इति पदम् , इह तु पन्थगौरवभयान लिख्यत इति, उपसंहारमाह-'सेत्तं मणुस्सा' त एते मनुष्याः ॥ तदेवमुक्ता मनुष्याः, सम्प्रति | उद्देशः१ देवानभिधित्सुराह॥१५८॥ सू०११६ से किं तं देवा ?, देवा चउबिहा पण्णत्ता, तंजहा-भवणवासी वाणमंतरा जोइसिया बेमाणिया (सू०११४) से किं तं भवणवासी?, २ दसविहा पण्णत्ता, तंजहा-असुरकुमारा जहा पण्णवणापदे देवाणं भेओ तहा भाणितब्बो जाव अणुत्तरोववाइया पंचविधा पण्णत्ता, तंजहा-विजयवेजयंत जाव सव्वट्ठसिद्धगा, सेत्तं अणुत्तरोववातिया॥(सू०११५) कहिणं भंते ! भवणवासिदेवाणं भवणा पन्नत्ता, कहि णं भंते! भवणवासी देवा परिवसंति ?, गोयमा! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सवाहल्लाए, एवं जहा पण्णवणाए जाव भवणवासाइता, त(ए)स्थ र्ण भवणवासीर्ण देवाणं सत्त भवणकोडीओ बावत्तरि भवणावाससयसहस्सा भवंतित्तिमक्खाता, तत्थणं यहवे भवणवासी देवा परिवसंति-असुरा नाग सुवन्ना य जहा पण्णवणाए जाव विहरति ।। (सू०११६) कहि णं भंते ! असुरकुमाराणं देवाणं भवणा प०?, पुच्छा, एवं जहा पण्णवणाठाणपदे ॥१५८॥ % % दीप अनुक्रम % [१४६ % 4 -१५१] कन मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-देवाधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '१' अत्र १ इति निरर्थकम् तृतीय-प्रतिपत्तौ मनुष्य: उद्देशक: परिसमाप्त: अथ देवाधिकार: वर्तते ... भवनवासिदेवानां भेद-प्रभेदा: एवं विविध-विषयाधिकारः ~326~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy