SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], -----------------------उद्देशक: (मनुष्य)], -------------------- मूलं [११२-११३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक * [११२-११३] * * गाथा * द्वीपानां परिक्षेपो भवति, स च द्वादश योजनशतानि पश्चषष्टानि-पञ्चषष्ट्यधिकानि । तत्रापि त्रिषु योजनशतेषु षोडशोत्तरेषु। प्रक्षिप्तेषु 'आयसमुहाणं ति आदर्शमुखप्रमुखाणां तृतीयानां चतुर्णा द्वीपानां परिरयपरिमाणं भवति, तम पञ्चदश योजनशतान्येकाशीसधिकानि । ततो भूयोऽपि त्रिपु योजनशतेषु पोडशोतरेषु प्रक्षिप्तेषु 'आसमुहाणं ति अश्वमुखप्रभृतीनां चतुर्थानां चतुणी द्वीपानां परिक्षेपः, तद्यथा-अष्टादश योजनशतानि सप्तनवतानि-सप्तनवत्यधिकानि । तेष्वपि त्रिपु योजनशतेषु पोडशोत्तरेषु प्रक्षिप्तेषु 'आसकण्णाणं ति अश्वकर्णप्रमुखाणां पञ्चानां चतुर्णी द्वीपानां परिक्षेपो भवति, तद्यथा-द्वाविंशनियोजनशतानि त्रयोदशानि-त्रयोदशाधिकानि । ततो भूयोऽपि त्रिपु योजनशतेपु पोडशोत्तरेषु प्रक्षिप्तेषु 'उल्कामुखपरिरयः' उल्कामुखषष्ठद्वीपचतुष्कपरिरयपरिमाणं| भवति, तद्यथा-पञ्चविंशतियोजनशतानि एकोनत्रिशानि-एकोनत्रिंशदधिकानि । तत: पुनरपि त्रिषु योजनशतेषु षोडशोत्तरेषु प्रक्षिमेषु 'घनदन्तद्वीपस्य' (पानां) घनदन्तप्रमुखसप्तमद्वीपचतुष्कस्य परिक्षेपः, तद्यथा-वे सहस्र अष्टौ शतानि पञ्चचलारिंशानि-पञ्चचखारिंशदधिकानि 'विसेसमहिओं' इति किश्चिद्विशेषाधिक: अधिकृतः परिक्षेपः, पञ्चचत्वारिंशानि किञ्चिद्विशेषाधिकानीति भावार्थः, इदं च पदमन्तेऽभिहितत्वात्सर्वत्राप्यभिसम्बन्धनीयं, तेन सर्वत्रापि किञ्चिद्विशेषाधिकगुक्तरूपं परिरयपरिमाणमवसातव्यं । तदेवप्रमेते हिमवति पर्वते चतमपु विदिक्ष व्यवस्थिताः सर्वसध्ययाऽष्टाविंशतिः, एवं हिमवतुल्यवर्णप्रमाणपग्रहदप्रमाणायामविष्कम्भावगा-18 हपुण्डरीकहदोपशोभिते शिखरिण्यपि पर्वते लवणोदार्णवजलसंस्पर्शादारभ्य यथोक्तप्रमाणान्तराश्चतसृषु विदिक्षु एकोरुकादिनामानोऽक्षणापान्तरालायामविष्कम्भा अष्टाविंशतिसङ्ख्या द्वीपा वेदितव्याः, तथा चाह-“कहि णं भंते ! उत्तरिलाणं एगोरुयमणुस्साणं | एगोरुयदीवे णामं दीवे पण्णते ?, गोयमा! जंबुद्दीवे दीवे मंदरस्स पब्वयस्स उत्तरेणं सिहरिपब्बयस्स पुरच्छिमिलाओ चरिमंताओ * % 4 दीप अनुक्रम [१४६ -१५१] ~325
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy