________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(मनुष्य)], -------------------- मूलं [११२-११३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [११२
-११३]
गाथा
श्रीजीवा- खस्य परता गूढदन्तः विद्युदन्तस्य परत: शुद्धदन्तः । एतेषामेव द्वीपानामवगाहायाम विष्कम्भपरिरयपरिमाणसङ्ग्रहगाथाषटुमाह-प- प्रतिपत्ती ढमंमि तिन्नि उ सया सेसाण सउत्तरा नव उ जाव । ओगाई बिक्खंभ दीवाणं परित्यं बोच्छं ॥ १ ॥ पढमचउक्परिरया बीयच
मनुष्यामलयगि
उक्कस्स परिरओ अहिओ। सोलेहिं तिहि उ जोयणसएहिं एमेव सेसाणं ॥२॥ एगोरुयपरिखेयो नव चेव सवाई अउणपण्णाई। धिकारः रीयावृत्तिः ।
बारस पण्णवाई हयकण्णाण परिक्खेवो ॥ ३ ॥ पणरस एकासीया आयंसनुहाण परिरओ होइ । अट्ठार सत्तनउवा आसमुहाणं | उद्देशः१ ॥१५७॥
परिक्वेवो ॥४॥ बाबीसं तेराई परिखेवो होइ आसकन्नाणं । पणुवीस अउणवीसा उकामुहपरिरओ होइ ।। ५॥ दो चेव सहस्साई अडेव
सया हवंति पणयाला । घणदंतहीवाणं विसेसमहिओ परिक्खेवो ॥६॥" व्याख्या-प्रथमे द्वीपचतुष्के चिन्यमाने त्रीणि योजनशतान्यवदिगाहनां-लवणसमुद्रावगाह विष्कम्भं च, विष्कम्भग्रहणादायामोऽपि गृह्यते तुल्यपरिमाणत्वात् , जानीहि इति क्रियाशेषः, शेषाणां
द्वीपचतुष्कानां शतोत्तराणि त्रीणि त्रीणि शतानि अवगाहनाविष्कम्भ तावजानीयाद् यावन्नव शतानि, तद्यथा-द्वितीयचतुष्के चत्वारि शतानि, तृतीये पञ्च शतानि, चतुर्थे पट् शतानि, पञ्चमे सप्त शतानि, षष्ठेऽष्टौ शतानि, सप्तमे नत्र शतानि, अत ऊर्दू द्वीपानामेकोरुकप्रभृतीनां परिरय' परिरयप्रमाणं वक्ष्ये । प्रतिज्ञातमेव निर्वाहयति-पढमचउके'त्यादि, 'प्रथमचतुष्के परिरयात्' प्रथमद्वीपच-18 तुके परिरयपरिमाणात् द्वितीयचतुष्कस्त्र-द्वितीयद्वीपचतुष्टयस्य परिरया-परिरयपरिमाणमधिकः षोडशैः षोडशोत्तरेखिभिर्योजनशतैः ||
'एवमेव' अनेनैव प्रकारेण शेषाणां 'द्वीपानां' द्वीपचतुष्कानां परिरयपरिमाणमधिकं पूर्वपूर्वचतुष्कपरिरयपरिमाणादवसातव्यम् , एतदेव || वाचतेन दर्शयति–एकोरुये त्यादि 'एकोसकपरिक्षेपे एकोस्कोपलक्षितप्रथमद्वीपचतष्कपरिक्षेपे नव शतानि एकोनपञ्चाशानि-एको-IKI
नपञ्चाशदधिकानि । ततत्रिपु योजनशतेषु पोडशोत्तरेषु प्रक्षिमेषु 'हयकण्णाण मिति वचनात् हयकर्णप्रमुखाणां द्वितीयानां चतुर्गी |
दीप अनुक्रम
[१४६
-१५१]
SAKESEX
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-मनुष्योद्देशक: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम्
~324~