________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(मनुष्य)], -------------------- मूलं [११२-११३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूत्रांक
SXCE
[११२-११३]
गाथा
एतेषामप्यादर्शमुखादीनां चतुर्णा द्वीपानां परतो भूयोऽपि यथाक्रम पूर्वोत्तरादिविदिक्षु प्रत्येकं लवणसमुद्रं पट् पट् योजनशतान्यवगाह कपड्योजनशतायामविष्कम्भाः सप्तनवत्यधिकाष्टादशयोजनशतपरिक्षेपा: पाबरवेदिकावनपण्डमण्डितपरिसरा जम्बूद्वीपवेदिकान्तात् पड़यो
जनशतप्रमाणान्तरा अश्वमुखहस्तिमुखसिंहमुखव्याघमुखनामानश्चलारो द्वीपा वक्तव्याः, तपथा-आदर्शमुखस्य परतोऽश्वमुखः, मेण्डमुखस्ख परतो हस्तिमुखः, अयोमुखस्य परतः सिंहमुखः, गोमुखस्य परतो ज्याप्रमुखः । एतेपामश्वमुखादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येक सप्त सप्त योजनशतानि लवणसमुद्रमवगाह सप्तयोजनशतायामविष्कम्भास्त्रयोदशाधिकद्वाविंशनियोजनशतपरिरया: पावरवेदिकावनपण्डसमवगूडाः जम्बूद्वीपवेदिकान्तात्सप्तयोजनशतप्रमाणान्तरा अश्वकर्णहरिकर्णाकर्णकर्णप्रावरणनामा-1 नश्चत्वारो द्वीपा बोध्याः, तद्यथा-अश्वमुखस्य परतोऽश्वकर्णः हस्तिमुखस्य परतो हरिकर्णः सिंहमुखस्य परतोऽकर्णः व्याघ्रमुखस्य परतः कर्णप्रावरणः, तत एतेपाभप्यश्वकर्णादीनां चतुर्णा द्वीपानो परतो यथाक्रम पूर्वोत्तरादिविदिक्षु प्रत्येकमष्टी अष्टौ योजनशतानि लवणसमुद्रमवगायाष्टयोजनशतायामविष्कम्भा एकोनत्रिंशदधिकपञ्चविंशतियोजनशतपरिक्षेपा: पद्मवरवेदिकावनखण्डमण्डितपरिसरा जम्बूद्वीपवेदिकान्तादृष्टयोजनशतप्रमाणान्तरा उल्कामुख मेघमुखविद्युन्मुखबिशुद्दन्ताभिधानाश्चत्वारो द्वीपा वक्तव्याः, तयथा-अश्वकर्णस्य परत उल्कामुखः हरिकर्णस्य परतो मेघमुख: अकर्णस्य परतो विद्युन्मुखः कर्णप्रावरणस्य परतो विद्युदन्तः, एतेषामप्युल्कामुखादीनां | चतुणी द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येक नव नव योजनशतानि लवणसमुद्रमवगाय नवनवयोजनशतायामविष्कम्भाः पञ्चचत्वारिंवादधिकाष्टाविंशति योजनशतपरिक्षेपाः पद्मवरवेदिकापनखण्डसमवगूढा जम्बूद्वीपवेदिकान्तात् नवयोजनशतप्रमाणान्तरा घनदन्तलष्टदन्तगूढदन्तशुद्धदन्तनामानश्चरखारो द्वीपाः, तद्यथा-उल्कामुखस्य परतो धनदन्तः अपमुखस्य परवो लष्टदन्तः विद्युन्मु.
6
दीप अनुक्रम
[१४६
-१५१]
~323