________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(मनुष्य)], -------------------- मूलं [११२-११३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूत्रांक
[११२
-११३]
गाथा
श्रीजीवा- 'कहि णं भंते!' इत्यादि, क भदन्त' हयकर्णमनुष्याणां हुयकर्णद्वीपो नाम द्वीपः प्रज्ञाः ?, भगवानाह-गौतम! एकोफकद्वीपस्थ प्रतिपत्ती जीवाभि०पूर्वस्माचरमान्ताद् उत्तरपूर्वस्यां दिशि लवणसमुद्रं चत्वारि योजनशतान्यवगायात्रान्तरे क्षुलहिमवदंष्ट्राया उपरि जम्यूद्वीपवेदिकान्तादपि मनुष्यामलयगि- चतुर्योजनशतान्तरे दाक्षिणात्यानां हयकर्णमनुष्याणां हयकर्णद्वीपो नाम द्वीप: प्रज्ञप्तः, स च चत्वारि योजनशतान्यायामविष्कम्भेना धि० रीयावृत्तिः द्वादश पञ्चषतानि योजनशतानि किश्चिद्विशेषाधिकानि परिक्षेपेण, शेपं य’कोरुकमनुष्याणां । एवमाभापिकद्वीपस्य पूर्वस्माचरमान्ता- उद्देशः१
इक्षिणपूर्वस्यां दिशि चत्वारि योजनशतानि लवणसमुद्रमवगाहात्रान्तरे शुलहिमवदंष्ट्राया उपरि जम्बूद्वीपवेदिकान्ताचतुर्योजनशतान्तरे सू०११३ ॥१५६॥
गजकर्णमनुष्याणां गजकणों द्वीपो नाम द्वीप: प्रज्ञाः, आयामविष्कम्भपरिधिपरिमाणं हयकर्णद्वीपयत् । नाङ्गोलिकद्वीपस्य पश्चिमाचरमान्तादक्षिणपश्चिमेन चत्वारि योजनशतानि लवणसमुद्रमवगाहानान्तरे क्षुहहिमवईष्ट्राया उपरि जम्बूद्वीपवेदिकान्ताचतुर्योजनशतान्तरे। गोकर्णमनुष्याणां गोकर्णद्वीपो नाम द्वीपः प्रजनः, आयामविष्कम्भपरिधिपरिमाणं हयकर्णद्वीपवत् । वैशालिकद्वीपस्य पश्चिमाञ्चरमान्ताद् | उत्तरपश्चिमायां दिशि लवणसमुद्रमबगाह्य चत्वारि योजनशतानि अत्रान्तरे झुलहिमवदंष्ट्राया उपरि जम्बूद्वीपवेदिकान्ताचतुर्योजनशता|न्तरे दाक्षिणात्यानां शकुलीकर्णमनुष्याणां शाकुली कर्णद्वीपो नाम द्वीपः प्राप्तः, आयामविष्कम्भपरिधिपरिमाणं हयकर्णद्वीपबत् , पनवरवेदिकावनपण्डमनुष्यादिस्वरूपं च समस्तमेकोरकद्वीपवत् । एवमेतेनाभिलापेनामीपां हयकर्णादीनां चतुर्णा द्वीपानां परतो यथाक्रम पूर्वोत्तरादिविदिक्षु पञ्च योजनशतानि लयणसमुद्रमवगाह्य पच्चयोजनशतायामविष्कम्भा एकाशीत्यधिकपञ्चदशयोजनशतपरिक्षेपा: पद्मव-15 | वेदिकावनषण्डमण्डितवाश्यप्रदेशा जम्बूद्वीपवेदिकान्तात्पश्चयोजनशतप्रमाणान्तरा आदर्शमुखमेण्टमुखायोमुखगोमुखनामानश्चत्वारो द्वीपा ॥१५६ ॥ वक्तव्याः, तद्यथा-हयकर्णस्य परत आदर्शमुखो गजकर्णस्य परतो मेण्डमुखो गोकर्णस्य परतोऽयोमुखः शष्कुली कर्णस्य परतो गोमुखः ।
दीप अनुक्रम
[१४६
-१५१]
JaEcri
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-मनुष्योद्देशक: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम्
~322~