________________
आगम
(१४)
प्रत
सूत्रांक
[११२
-११३]
गाथा
दीप
अनुक्रम
[१४६
-१५१]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्ति:)
प्रतिपत्ति: [३],
उद्देशक: [(मनुष्य)],
- मूलं [ ११२-११३] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
चक्के सन्त जोयणसताई आयामविक्वं भेणं बावीसं तेरसोत्तरे जोयणसए परिक्वेवेणं । छट्टउक्के अजोय सताई आयामविक्खंभेणं पणुवीसं गुणतीसजोयणसए परिक्खेवेणं । सत्तमचउक्के नवजोयणसताई आयामविवखंभेणं दो जोयणसहस्साई अट्ट पणयाले जोयणसए परिक्खेवेणं । जस्स य जो विक्खंभो उग्गहो तस्स ततिओ चेव । पढमाइयाण परिरतो जाण सेसाण अहिओ उ ॥ १ | सेसा जहा एगुरूपदीवस्स जाव सुद्धदंनदीये देवलोकपरिग्गहा णं ते मणुयगणा पणता समाउसो ! | कहि णं भंते! उत्तरिल्लाणं एगुरूयमणुस्साणं एगुरुपदीवे णामं दीवे पण्णत्ते, गोयमा ! जंबूहीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं सिहरिस्स वासधरपव्वयस्स उत्तरपुरच्छिमिलाओ चरिमंताओ लवणसमुदं तिणि जोयणसताई ओगाहिन्सा एवं जहा दाहिणिलाण तहा उत्तरिल्लाण भाणितव्वं, णवरं सिहरिस्स वासहरपव्वयस्स विदिसासु, एवं जाव सुद्धतदवेति जाव सेसं अंतरदीवका ॥ ( सृ० ११२ ) । से किं तं अकम्मभूमगमणुस्सा १, २ तीसविधा पण्णत्ता, तंजा - पंचहिं हेमबएहिं एवं जहां पण्णवणापदे जाव पंचहि उत्तरकुरूहिं, सेतं कम्मभूमगा । से किं तं कम्मभूमगा ?, २ पण्णरसविधा पण्णत्ता, तंजहा - पंचहिं भरहेहिं पंचहि एरवहिं पंचहिं महाविदेहेहिं, ते समासतो दुविहा पण्णत्ता, तंजहा - आयरिया मिलेच्छा, एवं जहा पण्णवणापदे जाव सेतं आयरिया, सेतंगभवतिया, सेन्तं मणुस्सा (सृ० ११३)
For P&Permalise Caly
--------
~ 321 ~