________________
आगम
(१४)
प्रत
सूत्रांक
[११२
-११३]
गाथा
दीप
अनुक्रम
[१४६
-१५१]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्ति:)
प्रतिपत्ति: [३],
उद्देशक: [(मनुष्य)],
- मूलं [ ११२-११३] + गाथा: पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवाजीवाभि० मलयगि
यावृत्तिः
॥ १५५ ॥
Ja Eker in
आग्रामविक्खंभेणं वारस जोयणसया पन्नट्टी किंचिविसेभ्रूणा परिक्खेवेणं, से णं एगाए पउमवरबेतिया अवसेसं जहा एगुरूयाणं । कहि णं भंते! दाहिणिल्लाणं गजकण्णमणुस्साणं पुच्छा, गोमा! आभासयदीवस्स दाहिणपुरच्छिमिल्लातो चरिमंतातो लवणसमुदं चत्तारि जोयणसताई सेसं जहा कणाणं । एवं गोकण्णमणुस्साणं पुच्छा। बेसाणितदीवस्स दाहिणपथत्थिमिल्लातो चरितानो लवणसमुहं चत्तारि जोयणसताई सेसं जहा हृयकण्णाणं । सक्कुलिकणाणं पुच्छा, गोमा ! मंगोलियदीवस उत्तरपञ्चत्थिमिल्लातो चरिमंतातो लवणसमुहं चत्तारि जोयणसताई सेसं जहा हथकण्णाणं | आतंसमुहाणं पुच्छा, हतकण्णयदीवस्स उत्तरपुरच्छिमिल्लातो चरिमंतातो पंच जोयणसताई ओगाहिता एत्थ णं दाहिणिल्लाणं आयंसमुहमणुस्साणं आयंसमुहदीवे णामं दीवे पण्णत्ते, पंच जोयणसयाई आयामविवस्वभेणं, आसमुहाईणं छ सया, आसकन्नाईणं सत्त, कामुहाई अट्ट, घणदंनाइणं जाव नव जोयणसयाई, एगूरुयपरिक वेवो नव चैव सयाई अउणपन्नाई। बारसपन्नट्ठाई हयकण्णाईणं परिक्खेवो ||१|| आर्यसमुहाईणं पन्नरसेकासीए जोयणसते किंचिविसाधिपरिक्लेवेणं, एवं एतेणं कमेणं उवउञ्जिकण तव्या चत्तारि यत्तारि एगपमाणा, tri ओगाहे, विक्खंभे परिक्खेवे पढमवीतततियचक्काणं उग्गहो विक्खंभो परिक्खेवो भणितो, चत्थचके छजोपणसयाई आयामविक्खंभेणं अट्ठारससाणडते जोयणसते विक्खंभेणं । पंचम
For P&Praise Cnly
--------
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते — मनुष्योद्देशकः एक एव वर्तते, तत् कारणात् उद्देश:- '१' अत्र १ इति निरर्थकम्
~320~
३ प्रतिपत्ती
मनुष्याधि० उद्देशः १ सू० ११२
।। १५५ ।।