SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(मनुष्य)], -------------------- मूलं [१११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१११] दीप अनुक्रम [१४५] -ROGRECOGES ४ा परिपूर्णः पल्योपमासयभागः ॥ 'कहि णं भंते' इत्यादि, क भदन्त ! दाक्षिणात्यानानाभापिकमनुष्याणामाभाषिकद्वीपो नाम 5 द्वीपः प्रज्ञप्तः, भगवानाह-गौतम! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणेन-दक्षिणस्यां दिशि क्षुल्लहिमवतो वर्षधरपर्वतस्य पूर्वभस्माचरमान्तात् 'दक्षिणपूर्वेण दक्षिणपूर्वस्यां दिशि लवणसमुद्रं झुलहिमवईष्ट्राया उपरि त्रीणि योजनशतान्ययगाह्यात्रान्तरे दंष्ट्राया उपरि* दाक्षिणात्यानामाभाषिकमनुष्याणामाभापिकद्वीपो नाम द्वीपः प्रज्ञपः, शेषवतव्यता एकोरकवद्वक्तव्या यावस्थितिसूत्रम् ॥ 'कहि णं भंते !' इत्यादि, क भदन्त ! बाक्षिणात्यानां नाङ्गोलिकमनुष्याणां नाङ्गोलिकद्वीपो नाम द्वीप: प्रज्ञप्तः ?, भगवानाह-गौतम ! जम्बूद्वीपे | द्वीपे मंदरस्थ पर्वतस्य 'दक्षिणेन' दक्षिणस्यां दिशि शुल्हहिमवतो वर्षधरपर्वतख पाश्चात्याशरमान्ताद् 'दक्षिणपश्चिमेन' दक्षिणपश्चिमायां दिशि लवणसमुद्रं त्रीणि योजनशतान्यवगायात्रान्तरे दृष्टाया उपरि दाक्षिणात्यानां नाङ्गोलिकमनुष्याणां नाङ्गोलिकद्वीपो नाम द्वीपः प्रज्ञप्तः, है शेषं यथैकोरुकाणां वधा वक्तव्यं याव स्थितिसूत्रम् ।। 'कहि णं भंते!' इत्यादि, क भदन्त ! वैशालिकमनुष्याणां वैशालिकद्वीपो नाम शाद्वीपः प्राप्त: १, भगवानाह-गौतम ! जम्यूद्वीपे द्वीपे मन्दरस्य पर्वतस्य 'दक्षिणेन' दक्षिणस्यां दिशि क्षुल्लहिमवतो वर्षधरपर्वतस्य पा श्वात्याञ्चरमान्तादू 'उत्तरपश्चिमेन' उत्तरपश्चिमायां दिशि लवणसमुद्रं त्रीणि योजनशतान्यवाह्यात्रान्तरे दंष्ट्राया उपरि वैशालिकमनु-| *घ्याणां वैशालिकद्वीपो नाम द्वीपः प्रज्ञप्तः, शेपसेकोरुकवद् वक्तव्यं यावस्थितिसूत्रम् ।। कहिणं भंते ! दाहिणिल्लाणं हयकपणमणुस्साणं हयकएगदीवे णाम दीवे पण्णते?, गोयमा! एगुरूयदीवस्स उत्तरपुरच्छिमिल्लातो चरिमंतातो लवणसमुरं चत्तारि जोयणसपाइं ओगाहित्सा एल्थ गं दाहिणिलार्ण हयकपणमणुस्साणं हयकपणदीवे णाम दीवे पणत्ते, चत्तारि जोयणसयाई CANCHOCOCACANCE-e ~319~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy