________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(मनुष्य)], -------------------- मूलं [१११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
SC
प्रत सूत्रांक [१११]
श्रीजीवाजीवाभि. मलयगिरोषावृत्तिः
*
॥१५४॥
दीप
अनुक्रम [१४५]
देवत्ताए उववत्तारो भवन्ति, देवलोयपरिग्गहा णं ते मणुयगणा पण्णत्ता समणाउसो! । कहिणं १३ प्रतिपत्ती भंते! दाहिणिल्हाणं आभासियम गुस्साणं आभासियदीवे णाम दीवे पण्णते?, गोपमा! जंबू
मनुष्यादीवे दीचे चुहिमवंतस्स बासधरपब्वतस्स दाहिणपुरच्छिमिल्लातो चरिमंतातो लवणसमुई तिन्नि जोयण सेसं जहा एगुरुयाणं गिरवसेसं सव्वं ॥ कहि भंते !! दाहिणिलार्ण गंगो- उद्देशः१ लिमणुस्साणं पुच्छा, गोयमा! जंबूद्दीवे दीवे मंदरस्स पव्ययस्स दाहिणणं घुल्लहिमवंतस्स वास- सू०१११ धरपब्धयस्स उत्सरपुरच्छिमिल्लातो चरिमंतातो लवणसमुदं तिपिण जोयणसताई सेसं जहा एगुरुयमणुस्साणं ॥ कहिणं भंते! दाहिणिल्लाणं बेसाणियमणुस्साणं पुरुछा, गोयमा! जंबूदीवे दीवे मंदरस्स पब्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासधरपब्वयस्स दाहिणपञ्चस्थिमिल्लाओ चरिमंताओ लवणसमुहं तिणि जोयण सेसं जहा एगुरुयाणं ॥ (सू०१११) 'एगोरुयदीवस्स णं भंते!' इत्यादि, एकोस्कद्वीपस्य णमिति पूर्ववन् भदन्त ! 'कीदृशः' क इव दृश्यः 'आकारभावप्रत्यवतारः भूम्यादिस्वरूपसम्भवः प्रज्ञप्तः ?, भगवानाह-गौतम! एकोरुकद्वीपे 'वहसमरमणीयः' प्रभूतसमः सम् रम्यो भूमिभाग: प्रज्ञमः । 'से जहानामए आलिंगपुक्खरेइ वा इत्यादिरुत्तरकुरुगमस्तावद्नुसतव्यो यावदनुसजनासूत्र, नवरमत्र नानात्वमिदं-मनुष्या अष्टौ | धनुःशतान्युजिता वक्तव्याश्चतुःषष्टिः पृष्ठकरण्डका:-पृष्ठवंशाः, बृहत्प्रमाणानां हि ते बहवो भवन्ति, एकोनाशीतिं च रात्रिन्दिवानि स्वापत्यान्यनुपालयन्ति, स्थितिस्तेषां जघन्येन देशोन: पल्योपमासमवेयभागः, एतदेव व्याचष्टे-पल्योपमासयेयभागन्यूनः, उत्कर्षतः
डा॥१५४
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-मनुष्योद्देशक: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम्
~318~