SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१११] दीप अनुक्रम [१४५] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः ) उद्देशक: [(मनुष्य)], • मूलं [१११] प्रतिपत्ति: [ ३ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः पी० च०२६ Ja Eken int पण ते भंते! या तमाहारमाहारिता कहिं सहि उवंति ?, गोयमा ! मक्खगेहालता णं ते मणुयगणा पण्णत्ता समणाउसो ते गं भंते! क्या किंठिया पण्णत्ता?, गोयमा कु गारसंहिता पेच्छाघरसंदिता सत्तागारसंठिया जयनंडिया धूमसंठिया तोरणसंदिया गोपुरतियपा(या) लगसंठिया अहालगसंठिया पासाइडिया हम्मतल संठिया गवक्स्वसंठिया बालपो fruits] वलभीत्रता अण्णं तत्थ हवे यासविसिहाणसंहिता सहमीलच्छाया णं ते भगणा पण्णत्ता समणा उसो । अस्थि णं भंते! एगोरूयदीवे दीये गेहाणि वा गेहावणाणि वा?, णो तिट्टे समट्टे, हलवा में से मणुयगणा पण्णत्ता समणाउसो ! अस्थि भंते! एख्यदीये २ गामाति वा नगरानि वा जाव सन्निवेसाति वा?, णो तिगडे समहे, जहिच्छित कामगामिणो ने मनुयगणा पण्णत्ता समणासो । अस्थि णं भंते! एगुरुपदीचे असीनि वा मसीह वा कसी वा पणीति वा वणिजाति वा?, नो तिणट्टे समट्ठे, ववगयअसिसिकि सिपणियवाणिज्ञा णं ते मनुयगणा पण्णत्ता समणाउसो ! । अस्थि णं भंते! एही दिरपणेति वा सुवन्नेति वा कंसेति वा इति वा मणीति वा मुत्तिपति वा विपुलकणगरयणमणिमोतियसंख्खसिलप्पवाल संतसारसावएजेति वा?, हंता अस्थि, णो चेव णं तेसिं अनुवा तिब्बे ममन्तभावे समुपज्जति । अस्थि णं भंते! एगोरुयदीवे रायाति वा जुबरायाति वा ईस For P&Praise City ~ 311~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy