________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(मनुष्य)], -------------------- मूलं [१११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१११]
श्रीजीवाजीवाभिक मलयगिरीयावृत्तिः
३ प्रतिपत्ती मनुष्याधि० उद्देशः१
॥१५१॥
SCSC-SCRENCESA
दीप अनुक्रम [१४५]
वा तलवरेइ वा माइंबियाति वा कोटुंबियाति वा इन्भाति वा सेट्ठीति वा सेणावतीति वा सत्थवा हाति वा?, णो तिणढे समढे, ववगयइडीसक्कारा णं ते मणुयगणा पण्णत्ता समणाउसो!। अस्थि णं भंते ! एगरूयदीवे २ दासाति वा पेसाइ वा सिस्साति वा भयगाति था भाइल्लगाइ वा कम्मगरपुरिसाति वा?, नो तिणढे समढे, ववगतआभिओगिताणं ते मणुयगणा पण्णात्ता समणाउसो!। अस्थि णं भंते! एगोळयदीवे दीवे माताति वा पियाति वा भायाति वा भइणीति चा भजाति वा पुत्ताति वा धूयाइ वा सुण्हाति वा?, हंला अस्थि, नो चेव णं तेसि पण मणुपाणं तिब्वे पेमबंधणे समुप्पजति, पयणुपेजबंधणा णं ते मणुयगणा पण्णत्ता समणाउसो!। अस्थि णं भंते ! एगुरुयदीव अरीति वा बेरिएति वा घातकाति वा बहकाति वा पहिणीताति वा पचमिसाति चा?. णो तिगट्टे समढे, ववगतवेराणुबंधा णं ते मणुयगणा पण्णत्ता समणाउसो!। अन्थि णं भंते ! एगोरूए दीवे मित्ताति वा वतंसाति वा घडिताति वा सहीति वा सहियाति वा महाभागाति वा संगतियाति वा?, णो तिण8 समई, ववगतपेम्मा ते मणुयगणा पण्णता समणाउसो!। अस्थि णं भनएगोंरूयदीवे आवाहाति वा वीवाहाति वा जपणाति वा सहाति वा थालिपाकाति वा चेलोवणतणाति वा सीमंतुण्णयणाइ वा पिनि(मत)पिंडनिवेदणाति वा, णो निण? समहे, वबगतआवाहविवाहजण्णभहथालिपागचोलोवणतणसीमंतुण्णयणमतपिंडनिवेदणा णं ते मणुयगणा पण्णता सम
-XA4%-562
॥१५१।।
R
2
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-मनुष्योद्देशक: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम्
~312~