________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(मनुष्य)], -------------------- मूलं [१११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
६३ प्रतिपत्तों
मनुष्या
प्रत सूत्रांक [१११]
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः ॥१५॥
RI घि दाउद्देशः १
सू०१११
दीप अनुक्रम [१४५]
ससलावणिउणजुत्तोवयारकुसला सुंदरथणजहणवणकरचलणणयणमाला वष्णलावण्णजोवणविलासकलिया नंदणवणविवरचारिणी उच्च अच्छराओ अच्छेरगपेरुणिमा पासाहतातो दरिसणिजातो अभिरुवाओ पडिरूबाओ। तासि णं भंते! मणुईणं केवतिकालस्स आहारट्टे समुप्पजति?, गोयमा! चउत्थमस्स आहारट्टे समुप्पजति । ते णं भने ! मणुया किमाहारमाहारैति?, गोयमा! पुढविपुष्कफलाहारा ते मणुयगणा पण्णत्ता ममणाउसो! । तीसे णं भंते ! पुतवीए केरिसए आसाए पण्णते?, गोयमा! से जहाणामए गुलेलि वा बंडेति वा सकराति वा मच्छंडियाति बा भिसकंदेति वा पप्पडमोयएति वा पुष्फउत्तराइ वा पत्रमुत्तराइ वा अकोसिताति वा विजताति वा महाविजयाइ वा आयसोवसाति वा अणोवसाति या चाउरके गोखीरे चउठाणपरिणए गुडखंडमच्छडिउवणीए मंदग्गिकडीए वपणेणं उववेए जाव फासेणं, भवेतारूवे सिता?. नो इणढे समढे, तीसे णं पुढवीए पत्तो इयराए चेव जाव भणामतराए चेव आसाए णं पण्णते, तेसि णं भंते ! पुष्फफलाणं केरिसए आसाए पण्णत्ते?, गोयमा! से जहानामए चाउरंतचकबहिस्स कल्लाणे पवरभोयणे सतसहस्सनिष्फन्ने वण्णेणं उबवेते गंधेणं उववेते रसेणं उबवेते फासेणं उववेते आसाइणिजे वीसाइणिजे दीवणिजे बिहणिजे दप्पणिजे मयणिजे सम्विदियगातपल्हायणिजे, भवेतारूवे सिता?, णोतिणदे समझे, तेलिणं पुष्फफलाणं एसो इट्टतराए चेव जाव आस्साए ण
CASSA
॥१५
॥
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-मनुष्योद्देशक: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम्
~310~