________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(मनुष्य)], -------------------- मूलं [१११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१११]
श्रीजीवाजीवाभि०17 मलयगिरीयावृत्तिः
प्रतिपत्तो
मनुष्याIN घि०
उदेशः १ पू०१११
॥१४७॥
दीप
--
पणत्ता समणाउसो!, जहा से हारहारवट्टणगमउडकुंडलवासुत्तगहेमजालमणिजालकणगजालगमुत्तगउचिइयकडगाखुडियएकावलिकंठसुत्तमंगरिमउरत्यगेवेनसोणिसुत्तगचूलामणिकणगतिलगफुल्लसिद्धत्थयकपणवालिससिसूरउसभचक्कगतल भंगतुढियहत्थिमालगवलम्वदीणारमालिता चंदमरमालिता हरिसयकेयूरवलयपालंयअंगुलेजगकंचीनेहलाकलावपयरगपायजालघंटियविखिणिरयणोरुजालस्थिगियवरणेउरचलणमालिया कणगणिगरमालिया कंचणमणिरयणभत्तिचित्ता भूसणविधी बहुप्पगारा तहेव ते मणियंगावि दुमगणा अणेगयाहुविविहवीससापरिणताए भूसणविहीए उववेया कुसवि० जाव चिट्टति ८ । एगुरूया दीये तस्थ २ बहवे गेहागारा नाम मगणा पण्णत्ता समणाउसो, जहा से पागारद्वालगचरियदारगोपुरपासायाकासतलमंउवागसालबिसालगतिसालगचउरंसचउसालगन्भघरमोहणघरवलभिधरचित्तसालमालयभत्तिघरवतंसचतुरंसगंदियावत्तसंठियायलपंडुरतलमुंडमालहम्मियं अहव णं धवलहरअद्धमागह विभमसेलसलसंठियकृडागारद्वसुविहिकोहगअणेगघरसरणलेणआवणविडंगजालचंदणिजूहअपवरकदोवालिचंदसालियरूवविभत्सिकलिता भवणविही वह विकप्पा तहेव ते गेहागारावि दुमगणा अणेगवहविविधवीससापरिणयाए सुहारहणे महोत्ताराए सुहनिश्वमणप्पवेसाए दहरसोपाणपंतिकलिताए परिकाए सुहविहाराए मणोऽणुकलाप भवणविहीए उवचेया कुसवि० जाव
अनुक्रम
-
[१४५]
CXRK
-
।।१४७॥
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-मनुष्योद्देशक: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम्
~304~