________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(मनुष्य)], -------------------- मूलं [१११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१११]
AACROCAR
दीप
चिट्ठति । एगोरुयदीवे तत्थ २ बहवे अणिगणा णामं दुमगणा पण्णत्ता समणाउसो! जहा मे अणेगसो मंतणुतं कंबलदुगुल्लकोसेजकाल मिगपट्टचीणंनुयवरणातबारवणिगयतुआभरणचिप्ससहिणगकहाणगभिंगिणीलकज्जलबहुवपणरत्तपीतसुक्किल मकवयमिगलोमहेमप्फरुपणगअ. वसरत्तगसिंधुओसभदामिलवंगकलिंगनेलिणतंतुमयभत्तिचिन्ता वत्थविही बहुप्पकारा हवेज घरपट्टणुग्गता वष्णरागकलिता तहेव ते अणियणावि दुभगणा अणेगबहुविविहवीससापरिणताए बथविधीय उबवेया कुसविकुसवि० जाव चिट्ठति १०। एगोळ्यहीवे णं भंते ! दीवे मणुयाणं केरिसए आगारभावपडोयारे पण्णते?, गोयमा! ते णं मणुया अणुधमतरसोमचारुरूवा भोगुत्तमगयालयखणा भोगसस्सिरीया सुजायसवंगसुंदरंगा सुपतिहियाम्पचारुचलणा रचप्पलपत्तमउयसुकुमालकोमलतला नगनगरसागरमगरचकंकवरंकलकवणंकियचलणा अणुपुब्बसुसाहतंगुलीया उपयतणुतंवणिद्धणग्या संठियसुसिलिट्ठगढगुप्फा एणीकुरुविंदायत्तवहाणुपुत्वजंघा समुग्णणिमग्गगृहजाणू गतससणसुजातसष्णिभोरू वरवारणमत्ततुल्छविकमविलासितगती सुजातवरतुरगगुज्झदेसा आइण्णहतोव णिरुवलेवा पमुइयबरतरियसीहअतिरेगवट्टियकडी साहयसोजिंदमुसलदप्पणणिगरितवरकणगच्छक(क)सरिसवरवइरपलितमज्झा उज़यसमसहितसुजातजश्चतणुकसिणणिद्धआदेजलडहसुकुमालमउयरमणीजरोमराती गंगावत्तपयाहिणावत्ततरंगभंगुरर
अनुक्रम [१४५]
E59-25645
ACT
~305~