________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(मनुष्य)], -------------------- मूलं [१११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१११]
55
दीप
५। एगुरुयदीवे तत्थ २ यहवे चित्तंगा णाम दुमगणा पण्णत्ता समणाउसो!, जहा से पेच्छाघरे विचित्ते रम्मे वरकुसुमदाममालुजले भासंतमुकपुष्फपुंजोवयारकलिए विरल्लिविचित्तमहसिरिदाममलसिरिसमुदयप्पगन्भे गंथिमवेढिमपूरिमसंघाइमेण मल्लेण छेयसिप्पियं विभारतिएण सव्यतो चेव समणुबद्धे पविरललवंतविपइटेहिं पंचवण्णेहिं कुसुमदामेहिं सोभमाणेहिं सोभमाणे वणमालतग्गए चेव दिपमाणे तहेव ते चित्तंगयावि दमगणा अणेगवहविबिहबीससापरिणयाए मलविहीए उववेया कुसविकुसवि० जाब चिट्ठति । एगुरूयदीवे तत्थ २ बहवे चित्तरसा णाम दुमगणा पण्णत्ता समणाउसो!, जहा से सुगंधवरकलमसालिविसिणिरुबहतदुद्धरडे सारयघयगुडखंडमहुमेलिए अतिरसे परमण्णे होज उत्समवण्णगंधमते रणो जहा वा चकवहिस्स होज णिउणेहिं मूतपुरिसेहिं सजिएहिं बाउकप्पसेअसित्ते इव ओदणे कलमसालिणिज्जत्तिएवि एक्के सवष्फमिउबसयसगसिस्थे अणेगसालणगसंजुसे अहवा पडिपुषणदण्वुवकबडेसु सक्कए वपणगंधरसफरिसजुत्तबलविरियपरिणामे इंदियबलपुट्टिवद्धणे खु. प्पिवासमहणे पहाणे गुलकटियखंडमच्छंडियउवणीए पमोयगे सपहसमियगम्भे हवेज परमइटुंगसंजुत्ते तहेव ते चित्तरसावि दुमगणा अणेगबहुविविह्वीससापरिणयाए भोजणविहीए उपवेदा कुसविकुसवि० जाच चिट्ठति । एगुरुए दीवे णं तस्थ २ बहवे मणियंगा नाम उमगणा प.
अनुक्रम [१४५]
~303~