________________
आगम
(१४)
प्रत
सूत्रांक
[१११]
दीप
अनुक्रम
[१४५]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः )
उद्देशक: [(मनुष्य)],
• मूलं [१११]
प्रतिपत्ति: [ ३ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवा
जीवाभि
मलयगि
रीयावृत्तिः
॥ १४६ ॥
तततिघणसिराए चविहार आतोज्जविहीए उबवेया फलेहिं पुण्णा विहन्ति कुसविकुसविसुद्धरुक्खमूला जाव चिह्नंति ३ । एगोरुयदी० तत्थ २ बहवे दीवसिहा म मगणा पण्णत्ता समाउसो !, जहा से संज्ञाविरागसमए नवणिहिपतिणो दीविया चकवालविंदे पभूयवपिलित्तणेहिं धणिउजालियनिमिरमद्दए कणगणिगरकुसुमितपालियातयवणप्पगासो कंचणमणिरयणविमलमहरिहतवणिज़ुजलविचित्तदंडाहिं दीवियाहिं सहसा पजलिऊसविद्यद्धितेयदिष्तविमलगगणसमप्पहाहिं वितिमिरकर सूरपसरिउलोयचिलियाहिं जावुजलपहसियाभिरामाहिं सोभेमाणा तहेव ते दीवसिहावि दुमगणा अणेगबहुविविहवीससापरिणामाए उज्जोयविधी उबवेदा फलेहिं पुण्णा विसर्हति कुसविकुसवि० जाव चिति ४ । गुरुपदीये तत्थ २ बहवे जोतिसिहा णाम दुमगणा पण्णत्ता समणाउसो !, जहा से अचिरुग्गयसरपसूरमंडलपडतउक्कासहस्स दिष्यंत विज्जुजालहुयवह्निद्धूमजलियनित धोयतसत वणिज किंसुयासोयजावासुवणकुसुमविमडलियपुंजमणिरयणकिरणजबहिंगुलुयणिगररूवाइरेगरूवा तदेव ते जोतिसिहावि दुमगणा अणेगबहुविविह्वीससापरिणयाए उज्जोयविहीए उववेदा सुहलेस्सा मंदलेस्सा मंदावलेस्सा कूडाय इव ठाटिया अन्नमन्नसमोगाढाहिं लेस्साहिं साए पभाए सपदेसे सबओ समता ओभासंति उज्जोवेति पभासेंति कुसविकुसवि० जाव चिति
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते — मनुष्योद्देशकः एक एव वर्तते, तत् कारणात् उद्देश:- '१' अत्र १ इति निरर्थकम्
~302~
३ प्रतिपत्ती
मनुष्याधि० उद्देशः १ सू० १११
।। १४६ ।।