SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(तिर्यञ्च)-२], -------------------- मूलं [१०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१०४] दीप अनुक्रम [१३८ श्रीजीवा- इत्यादि प्रावत् यावत्तत् मिथ्या ते एषमाख्यातवन्तः, अहं पुनगाँतम' एवमाचले एवं भाषे एवं प्रज्ञापयामि एवं प्ररूपयामि, इह ख- 1३ प्रतिपत्ती जीवाभिल्वे को जीव एकेन समयेनैकां क्रियां प्रकरोति, तद्यथा-सम्यक्त्वक्रियां वा मिथ्यात्वक्रियां वा, अत एवं यस्मिन् समये सम्यक्त्रक्रियां |तियेगुमलयाग- फरोति न तस्मिन समये मिथ्यालक्रिया प्रकरोति यस्मिन समये मिथ्यात्यक्रिया प्रकरोति न तस्मिन् समये सम्यक्त्वक्रिया प्रकरोति, देशः२ रायावृत्तिः परस्परवैविक्त्यनियमप्रदर्शनार्थमाह-सम्यक्त्व क्रियाप्रकरणेन न मिथ्यात्वनियां प्रकरोति मिथ्यात्वक्रियाप्रकरणेन ने सम्यक्तक्रिया सू०१०५. शाप्रकरोति, सम्यक्तक्रियामियावक्रिययोः परस्परपरिहारावस्थानात्मकतया जीवस्य तदुभयकरणखभावलायोगात्, अन्यथा सर्वथा I ॥१४३॥ १०६ | मोक्षाभावप्रसक्तः, कदाचिदपि मिथ्यात्वानिवर्तनात् ।। अस्पो तुतीयप्रतिपत्तौ तिर्यग्योन्यधिकारे द्वितीयोदेशकः समाप्तः ।। व्याख्यातस्तियग्योनिजाधिकारः, सम्प्रति मनुष्याधिकारख्यास्यायसरः, तत्रेदमादिसूत्रम् से किं तं मणुस्सा?, मणुस्सा दुविहा पपणत्ता, जहा-समुच्छिममणुस्सा य गम्भवतियमगुस्सा य ।। (सू०१०५)। से किं नं समुच्छिममणुस्सा, २ एगागारा पण्णत्ता ।। कहिणं भंते ! समुच्छिममणुस्सा संमुच्छंति?, गोयमा! अंतोमणुस्सम्वेत्ते जहा पण्णवणाए जाव से संमुच्छिममणुस्सा ।। (सू०१०६) 'से किं तमित्यादि, अथ के ते मनुष्या:?, सूरिराह-मनुष्या द्विविधाः प्रज्ञप्रास्तद्यथा-संमूछिममनुष्याश्च गर्भव्युत्क्रान्तिकमनुप्याश्च चशब्दौ द्वयानामपि मनुष्यत्व जातितुल्यतासूचकौ ।। 'से किं तमित्यादि, अथ के ते संमूछिममनुष्या:?, सूरिराह-संमू-4 छिममनच्या 'एकाकाराः' एकस्वरूपाः प्रज्ञप्ताः । अथ क तेषां सम्भवः ? इति जिज्ञासिौतमः पृच्छति-'कहि णं भंते" MARCH -१३९] अत्र तृतीय-प्रतिपत्तौ तिर्यञ्च-उद्देशक: -२ परिसमाप्त: अत्र तृतीय-प्रतिपत्तौ मनुष्य-उद्देशक: आरब्ध: ... मनुष्य-आश्रित विविध विषयाधिकार: ~296~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy