SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१०४] दीप अनुक्रम [१३८-१३९] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः ) • उद्देशक: [ ( तिर्यञ्च ) -२], प्रतिपत्ति: [३], मूलं [१०४ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः Ja Eben in पकरेति णो तं समयं मिच्छकिरियं पकरेति तं चैव जं समयं मिच्छत्तकिरियं पकरेति नो तं समयं संमत करिये पकरेति, संमत्त किरियाप करणयाए नो मिच्छत्तकिरियं पकरेति मिच्छतकिरियापकरणयाए णो संमत्तकिरियं पकरेति, एवं खलु एगे जीवे एगेणं समएणं एवं किरिय पकरेति, तंजा - सम्मत्तकिरियं वा मिच्छत्तकिरियं वा ॥ (मृ० १०४ ) से तं तिरिक्म्वजोणियउद्देसओ बीओ समन्तो ॥ 'अन्नउत्थिया णं भंते!' इत्यादि, 'अन्ययूथिकाः' अन्यतीर्थिका भदन्त ! चरकादय एवमाचक्षते सामान्येन एवं भाषन्ते' स्वशिष्यान् श्रवणं प्रत्यभिमुखानवबुध्य विस्तरेण व्यक्तं कथयन्ति एवं 'प्रज्ञापयन्ति' प्रकर्षेण ज्ञापयन्ति यथा स्वाह्मनि व्यवस्थितं ज्ञानं तथा परेष्वप्यापादयन्तीति, एवं 'प्ररूपयन्ति' तत्वचिन्तायामसंदिग्धमेतदिति निरूपयन्ति, इह खल्वेको जीव एकेन समयेन युगपहे क्रिये प्रकरोति, तद्यथा - 'सम्यक्त्वक्रियां च सुन्दराभ्यवसायासिकां 'मिथ्यात्यक्रिया च' असुन्दराध्यवसायासिकां 'जं समय'मिति प्राकृतत्वात्सप्तम्यर्थे द्वितीया यस्मिन् समये सम्यक्त्वक्रियां प्रकरोति तं समय' मिति तस्मिन् समये मिध्यात्वक्रियां प्रकरोति, यस्मिन् समये मिध्यालकियां प्रकरोति तस्मिन् समये सम्यक्त्वक्रियां प्रकरोति, अन्योऽन्यसंवलितोभयनियमप्रदर्शनार्थमाह-सम्यक्त्वक्रियाप्रकरणेन मिध्यात्वक्रियां प्रकरोति मिध्यात्वक्रियाप्रकरणेन सम्यक्त्वक्रियां प्रकरोति, तदुभयकरणस्वभावस्य तत्तत्क्रियाकरणासर्वाअना प्रवृत्तेः, अन्यथा क्रियाऽयोगादिति, एवं खल्वि'त्यादि निगमनं प्रतीतार्थं, 'से कहमेयं भंते!' इयादि, तत् कथमेतद् भदन्त ! एवम् ?, तदेव गौतमेन प्रश्ने कृते सति भगवानाह गौतम ! यत् णमिति वाक्यालङ्कारे 'अन्ययूथिकाः' अन्यतीर्थिका एवमाचक्षते For P&Pase City ~ 295~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy