________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(तिर्यञ्च)-२], -------------------- मूलं [१०३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१०३]
दीप अनुक्रम [१३७]
श्रीजीवा- साधौ ज्ञातरि षट् सूत्राणि भावनीयानि, नवरं सर्वत्र जानाति पश्यतीति वक्तव्य, विशुद्धलेश्याकतवा यथाऽवस्थितज्ञानदर्शनभावात् , प्रतिपत्ती जीवाभि आह च मूलटीकाकार:- शोभनमशोभनं वा वस्तु यथावद्विशुद्धलेश्यो जानाती"ति, समुद्घातोऽपि च तस्याप्रतिबन्धक एव, नद्रा मलयगि- च तस्य समुद्घातोऽत्यन्ताशोभनो भवति, उक्तं च मूलटीकायाम्-“समुद्घातोऽपि तस्याप्रतिबन्धक एवें"त्यादीति ॥ तदेवं यतोऽ- देशः२ रीयावृत्तिामा विशुद्धलेश्यो न जानाति विशुद्धलेश्यो जानाति तत: सम्यग्मिथ्याक्रिययोरेकदा निषेधमभिधित्सुराह
सू०१०४ अण्णउत्थिया शंभंते! एवमाइक्खंति एवं भासेन्ति एवं पण्णवेंति एवं परूवेति-एवं खलु एगे जीवे पगेणं समएणं दो किरियाओ पकरेति, तंजहा-सम्मत्तकिरियं च मिच्छत्तकिरियं च. समयं संमत्तकिरियं पकरेति तं समयं मिच्छत्तकिरियं पकरेति, जं समयं मिच्छत्तकिरियं पकरेइ तं समयं संमत्तकिरियं पकरेइ, समत्तकिरियापकरणताए मिच्छत्तकिरियं पकरेति मित्तकिरियापकरणताए संमत्तकिरियं पकरेति, एवं खलु एगे जीवे एगेणं समएणं दो किरितातो पकरेति, तंजहा-संमत्तकिरियं च मिच्छत्तकिरियं च, से कहमेतं भंते! एवं?, गोयमा! जन्नं ते अन्नउस्थिया एबमाइक्वंति एवं भासंति एवं पण्णवेंति एवं परूवैति एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ परेंति, नहेव जाव सम्मत्तकिरियं च मिच्छत्तकिरियं च, जे ते एकमाईसुतं णं मिच्छा, अहं पुण गोयमा! एवमाइक्खामि जाच परवेमि-एवं खलु पगे जीचे एगणं समएणं
॥१४२॥ एग किरियं पकरेति, तंजहा-सम्मत्तकिरियं वा मिच्छत्तकिरियं वा, जं समय संमत्तकिरियं
~294~