________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" - उपांगसूत्र-३/१ (मूलं वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(तिर्यञ्च)-२], -------------------- मूलं [१०३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
2-5%
प्रत सूत्रांक [१०३]
-
दीप अनुक्रम [१३७]
गारे समोहएणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अणगारं जाणति पासति?, गोथमा! नो इण? समटे । अविसुद्धलेस्से अणगारे समोहतेणं अप्पाणेणं विसुद्धलेसं देवं देविं अणगारं जाणति पासति ?, नो तिण? समहे । अविसुद्धलेस्से णं भंते! अणगारे समोहयासमोहतेणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अणगारं जाणति पासति', नो तिणट्टे समढे । अविसुद्धलेस्से अणगारे समोहतासमोहतेणं अप्पाणणं विसुद्धलेस्सं देवं देविं अणगारं जाणति पासति ?, नो तिगटे समझे। विसद्धलेस्से णे भंते ! अणगारे असमोहतेणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अणगारं जाणति पासति ?, हंता जाणति पासति जहा अविसुद्धलेस्सेणं आलावगा एवं विसुद्धलेस्सेणविछ आलावगा भाणितव्या, जाव विसुद्धलेस्से णं भंते! अणगारे समोहतासमोहतेणं
अप्पाणेणं विसद्धलेस्सं देवं देविं अणगारं जाणति पासति?, हंता जाणति पासति ।। (सू०१०३) 'अविसुद्धलेस्से णमित्यादि, 'अविसुद्धलेश्यः' कृष्णादिलेश्यो भदन्त ! 'अनगार' न विद्यते अगार-गृहं यस्यासौ अनगार:साधु: 'असमवहतः' बेदनाविसमुद्घातरहितः 'समवहतः' वेदनादिसमुद्घाने गतः । एबमिमे द्वे सूत्रे असमवहतसमवहताभ्यामामभ्यामविशुद्धलेश्यपरविषये प्रतिपादिते एवं समवहतासमवहताभ्यामात्मभ्यो विशुद्धलेश्यपरविषये द्वे सूत्रे भावयितव्ये । तथाऽन्ये |अविसुद्धलेश्यविशुद्धलेश्यपरविषये द्वे सूत्रे समवहतासमवहतेनात्मनेति पदेन, समवहतासमवहतो नाम वेदनादिसमुद्घातक्रियाविष्टो न तु परिपूर्ण समवहतो नाप्यसमबह्तः सर्वथा । तदेवमविशुद्धलेश्ये हातरि साधौ पट सूत्राणि प्रवृत्तानि एवमेव विशुद्धलेश्वेऽपि
~293~