SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(तिर्यञ्च)-२], -------------------- मूलं [१०१-१०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१०११०२] श्रीजीवा- -'पटुप्पन्नपुढविकाइया णं भंते ! केवइकालस्स निलेवा सिया' इत्यादि, प्रत्युत्पन्नपृथिवीकायिका:-तत्कालमुत्पद्यमानाः पृथि- प्रतिपत्तो जीवाभि०वीकायिका भदन्त ! 'केवइकालस्स'त्ति तृतीयाथें षष्ठी कियता कालेन निलेपाः स्युः १, प्रतिसमयमेकैकापहारेणापहियमाणाः कियता तिर्यगुमलयगि- कालेन सर्व एव निष्ठामुपयान्तीति भावः, भगवानाह-गौतम ! जघन्यपदे यदा सर्वस्तोका भवन्ति तदेत्यर्थः, असङ्ख्येयाभिरुत्सर्पिण्य-|| देशः२ रीयावृत्तिःशवसर्पिणीभिरुत्कृष्टपदेऽपि यदा सर्वबहवो भवन्ति तदाऽपीति भावः असङ्ख्येवाभिरुत्सर्पिण्यवसर्पिणीभिर्नवरं जघन्यपदादुत्कृष्टपदि- सू० १०३ नोऽसहयगुणाः । एवमप्लेजोवायुसूत्राण्यपि भावनीयानि ।। वनस्पतिसूत्रमाह-'पटुप्पण्णे'त्यादि, प्रत्युत्पन्नवनस्पतिकायिका भदन्त ! ॥१४१॥ कियता कालेन निलेपाः स्युः १, भगवानाह-गौतम प्रत्युत्पन्नबनस्पतिकायिका जघन्यपदेऽपदा-इयता कालेनापड़ियन्ते इत्येतत्पदविरहिता अनन्तानन्तलान् , उत्कृष्टपदेऽप्यपदा, अनन्तानन्ततया निलेपनाइसम्भवान् , तथा चाह--'पडुप्पन्नवणस्सइकाइयाणं नस्थि निलेवणा' इति सुगम, नवरमनन्तानन्तत्यादिति हेतुपदं स्वयमभ्यूखम् ।। 'पडप्पण्णतसकाइया णमित्यादि, प्रत्युत्पन्ननसकायिका। भदन्त ! कियता कालेन निर्लेपाः स्युः, भगवानाह-गौतम! जयन्यपदे सागरोपमशतपथक्त्वस्य--तृतीयायें पष्ठी प्राकृतत्वात् साग रोपमशतपथक्वेन, उत्कृष्टपदेऽपि सागरोपमशतपृथक्त्वेन नवरं जघन्यपदादुत्कृष्ठपदं विशेषाधिकमवसेयं । इवं च सर्वमुच्यमानं विशुहाबलेश्यसत्यमभि प्राप्तं यथाऽवस्थिततया सम्यगवभासते नान्यत्यविशुद्धविशुद्धलेश्यविषयं किञ्चिद्विवक्षुराह अविसुद्धलेस्से णं भंते ! अणगारे असमोहतेणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अणगारं जाणइ पासह ?, गोयमा! नो इण? समढे । अविसुद्धलेस्से णं भंते ! अणगारे असमोहएणं अप्पाणएण ॥१४१॥ बिसुद्धलेस्मं देवं देविं अणगारं जाणइ पामह?, गोयमा! नो इणढे समढे । अविसुद्धलेस्से अण दीप अनुक्रम [१३५ USACCORDCROCOCCAR १३६] JERE ~292~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy